पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४४ )

भाषा

 ब्रह्मा जी के अपनी जल पूरित अजूली पर दृष्टिपात करने के बाद शुद्ध सोने के समान सुन्दर देहवाला मानो सुमेरूपर्वत को सोने की चट्टानों से बनाया हुवा और तीनो लोको का रक्षण तथा उद्धार करने में निपुण एक महा योद्धा ब्रह्मा के चुल्लु में से प्रकट हुआ ।

(जहाँ पाच से अधिक श्लोको में वाक्पूर्ति हो उसे कुलक कहते हैं ।

प्रस्थाप्य शक्रं धृतिमान्भवेति हर्षाश्रुपारिप्लवदृक्सहस्रम् ।
स शासनात्पङ्करुहासनस्य मरुद्विपक्ष यदीक्षितोऽभुत् ॥५६॥


अन्वय:


 स: हर्षाश्रुपारिप्लवदृक्सहस्रं शक्रं धृतिमान् भव इति प्रस्थाप्य पङ्करुहा- सनस्य शासनात् मरुद्विपक्षक्षयदीक्षितः अभूत् ।

व्याख्या

 स: राजा हर्षाक्षुिभिरानन्दाश्रुभि पारिप्लव चञ्चल 'चञ्चल चपलञ्चैव पारिप्लवपरिप्लवे' इत्यमरः । दृशा नेत्राणा सहस्र यस्य तं शक्रं सहस्राक्ष त्व धृतिमान् भव धैर्यं धारयेत्याश्वास्येति शेष प्रस्थाप्य पुनस्स्वस्थाने निवर्तनाय नियोज्य पङ्करूहासनस्य पद्मासनस्य ब्रह्मण पङ्केरूह तामरस सारत सरसीरूह मित्यमरः। शासनादाज्ञया मरुता देवानां विपक्षा शत्रयो दैत्यास्तेषा क्षये नाशे वीक्षित गृहीतदीक्ष कृतसङ्कल्पोऽभूत् जात: ।

भाषा

 उस वीर ने हर्ष जनित अश्रुओ से चचल हजार आँखवाले इन्द्र को "धैर्य रक्खो' ऐसा कह कर और उसको विदा कर ब्रह्मा की आज्ञा से दैत्य के नाश करने वा बीडा उठाया ।

यमाभृत्कुलानानुषरिप्रतिष्ठाभाष्य रत्नाकरभोगयोग्यः ।
क्रमेण तस्मादुदियाय वंशः शौरेः पदाद्गाग्न इव प्रवाहः ॥५७॥