पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९ )

भाषा

 वृद्धावस्था के कारण रति रूपी कामिनी ये चन्द्ररूपी मस्तक को लटका हुआ देखकर यम के अस्तोन्मुख होने से ओर उसको (रत्रि की) वृद्धावस्था की बुरी हालत से प्रसन्न होकर कमलिनी मानो उसे चिढाने के लिये मुस्कुराने लगी । अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने के कमलिन धीरे २ खिलने लगी । कमलिनी रात को नही खिलती यह बात प्रसिद्ध है ।

ज्ञात्वा विधातुरश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः।
प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥

अन्वयः

 पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेजस्विनः प्रसूति ज्ञात्वा इव दुर्गं पूर्वचलम् आरुरोह ।

व्याख्या

 पङ्कजिन्यो नलिन्यस्ता एव वध्यस्तासां प्राणेश्वरो जीवितेश्वरस्सूर्यो विधातुर्ब्रह्मणश्चुलुकाज्जलदुरिताञ्जलेः समस्तस्य राजवर्गस्य जेतुर्जयशीलस्याऽन्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्तिं ज्ञात्वेव विज्ञायेव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्गं दुष्प्राप्यस्थानं दुर्गख्यं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योदयो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम् पूर्वोचले दुर्गाभेदाद्रुपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति । ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृतान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता भेदसमारोपात्समासोक्तिः। अत एतेषां सङ्करः।

भाषा

 ब्रह्म के चुलू से सबको जीतने वाले चालुक्य वंश के मूल पुरूष रूपी किसी दूसरे तेजस्वी की उत्पति होने वाली है ऐसा सानो जानकर कमलिनी रूप ललनाओ के पति सूर्यं भय से पूर्वांचल रूपी अगम्य किले पर चढ गये । अर्थात् जिस प्रकार प्रतापी, वीर और सबको जीतने वाले योद्धा के आने पर कोई प्रतापी भय से दुर्गाश्रय कर लेता है उसी प्रकार चालुक्य यश के प्रतापी मूल पुरुष की ब्रह्मा जी के चुल्लू से उत्पfत होने वाली है ऐसा मान जान कर