पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४ )

 विसी एन वमल वे, आसन बनकर अत्यधिक सेवा झरने से प्रसन्न होकर ब्रह्मा ने सम्पूर्ण कमल जाति को ही लक्ष्मी का निवास स्थान बना दिया, ऐसा मे सोचता हूँ ।

ब्रह्मर्पिभिर्नदमयीमनुष्य सार्द्ध्ं कथां वर्धयतः कदाचित् ।
त्रैलोक्यबन्धेः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥

अन्वयः

 फाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्युपसन्ध्यासमयः बभूव ।

व्याख्या

 कदाचित्कस्मिंश्चित्समये सुरसिन्धो स्वर्गङ्गायास्तीरे तटे ब्रह्मादिभि श्रेष्ठ मुनिभिस्सार्द्धं सह ब्रह्ममयीं सह ब्रह्मविषयिणीं कथा वार्ता वर्धयतो विकास नयतस्त्रैलोक्यस्य बन्धुर्मित्र तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मण प्रत्यूषस्य प्रात कालस्य ‘प्रत्यूषोऽहर्मुख कल्यमुष प्रत्युषसी अपि' इत्यमर । सन्ख्याया सन्ध्यावन्दनादेस्समय कालो बभूव जात । कथारसे मानाना तेषा समयज्ञाना भाचाप्रात कालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः ।

भाषा

 किसी समय आकाशगङ्गा के किनारे ब्रह्मर्पिया के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनो लोका के मित्र अर्थात् हि चाहने वाले ब्रह्मा जी का प्रात काल या सन्ध्यावन्दन करन का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गय थे कि बातें करते करते सब् रात बीत गई।

मृणालसूत्रं निजपन्नभायाः समुत्सुकश्चाटुषु चक्रवाकः ।
अन्योन्यविश्लेषणयन्त्रसूत्र-भ्रान्न्येव चञ्चुस्थितमाचकर्ष् ॥३४॥

अन्वयः

 निजवल्लभायाः चाटुषु समुत्सुकः चक्रवाकः अन्योन्यविश्लेषणयन्त्रसून भ्रान्त्या इव चक्षुस्थितं मृणालसूत्रम् आचकर्ष ।