पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ३ )

श्लोकाः
 

 महात्मनाममार्गेण न भवन्ति प्रवृत्तयः ॥६५॥

 एषा भगवती केन भज्यते भवितव्यता ॥६७॥

 त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥११०॥

 किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥

 राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥

पञ्चमसर्गे----

किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसाममात्विकम् ॥५॥

 अप्रतर्षभुजवीर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥

 वारणः प्रतिगजं विलोक्यंस्तद्विमर्दरसमांसलस्पृहः ।
 आददे न विशदं नदीजलं शीलमीदृशराममर्पशालिनाम् ॥१२॥

   दूषणं हि मुखरत्वमर्थिनाम् ॥१३॥

 यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ॥१४॥

 आलुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसाववर्धयन् ।
 दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥

प्लावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥

 केसरी वसति यत्र भूधरे तव याति मृगराजतामसौ ॥३८॥

 तेन तस्य वचनेन चारुणा प्राप कुन्तलपतिः प्रसन्नताम् ।
 तीव्ररोषविषवेगशान्तये भेषजं विनय ऐय तादृशाम् ॥४७॥