पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६७ )

इव पुष्पैः हर्षात् न वर्षति । अधुना दोलारूढपुरन्ध्रिपीनजघनप्राग्भारम् आधुन्वतः लङ्कानिलस्य मानद्रुमभञ्जनाय कि गहनम् ।

व्याख्या

 नूतने नविने यौवने युवावस्यायां प्रणयः स्नेहो यस्य स तेन चैत्रेण वसन्तेनचित्रां विचित्रां विविधवर्णयुक्तां लिपिमक्षरविन्यासं शोभामित्यर्थः । नीता प्रापिता का काननमही का कौडोद्यानभूमिः शुक्लस्यरक्तत्वनीलत्वात् कटाक्षैरिवाऽ पाङ्गदर्शनैरिव ‘कटाक्षोऽपाङ्गदर्शने इत्यमरः। पुष्पैः कुसुमैहैर्वादानन्दतिरेकान्न वर्षति दृष्टिं न करोति । उद्यानभूमिः पुष्पैराच्छादितेति भावः । अधुनाऽ स्मिसमये दोलासु प्रेङ्खासु आरूढा उपविष्टाः पुरन्ध्रयो युवतयस्तासां पीनं स्यूलं जघन स्त्रीकटचाः पुरोभागः 'पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघन पुरः इत्यमरः । तस्य प्राग्भारो विस्तरस्तमाधुन्वतः कम्पयतो लड्कानिलस्य दक्षिण पवनस्य मानिनीनां मानरूपस्य द्रुमस्य वृक्षस्य भञ्जनाय पातनाय विनाशाये- स्यर्थः । किं गहनं किं कठिनं, न दुष्करमित्यर्थः । सम्प्रत्यनायासेनैव मानिनीना मानभङ्गो भवतीति भावः । शार्दूलविक्रीडितच्छन्दः ।

भाषा

 नई जवानी में प्रेम रखने वाले वसन्त के कारण, रग बिरगी विचित्र शोभा को प्राप्त, कौन सी उद्यान की भूमि हर्षपूर्वक, कटाक्ष के रागान फूलो की दृष्टि नही करती है अर्थात् सर्वत्र पुष्पवृष्टि हो रही है । ऐसे समय में हिंडोलो पर झुलती हुई कामिनिओ के तने हुए विस्तृत जघनस्थल को कपाने वाले दक्षिण पवन के लिये मान रूपी वृक्ष को तोड कर गिरा देना अर्थात् नष्ट कर देना क्या मुश्किल है १ अर्थात् वसन्त ऋतु में रग विरगी फूलो को देखने से, शूला झूलने से जघनस्थल में कंप कॉपी पैदा होने से और दक्षिणानिल के स्पर्श से, मानिनियो का मान अनायास ही छूट जाता है ।

पौलस्त्योद्यानलीलाविटपितलमिलन्मैथिलीपादमुद्राः
 कर्पूरद्वीपवेलाचलविपिनतटीपांसुकेलीरसज्ञाः ।
क्रीडाताम्बूलचूर्णाग्लपितमुखहृतक्रान्तयः केरलोना-
 मामोदन्ते समीराः स्मरसुभटजयाकाङ्क्षिणो दाक्षिणात्याः ॥७५॥