पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४६२ )

क्रीडावनालीनिखिलपरिमलाचान्तये चञ्चरीकान् स्तौति । कम् इव जीव- रक्षाभ्युपायं न भजते ।

व्याख्या

 चारू भ्रुवौ यस्याः सा सुक्षुस्तय विक्रमाङ्कदेवस्य वियोगे विरहे 'चन्दनाद्रुमै- लयपर्वतस्य परस्तादनन्तरं भुवः पृथ्वि श्रीखण्डानां चन्दनानां वाता वायवस्तैः शून्या रहिता अभिलषति वाञ्छति । चन्दनवायर्विरहसन्तापोद्दीपकत्वाज्जनस्थाने तदागमनं कष्टप्रदमिति तस्य स्थितिर्मलयपर्वत एव भवत्वित्यभिलषतीति भावः । लीलयाः क्रीडाया उद्यानमुपवनं तस्मिन् क्रीडवाटिकायां कोकिलानां पिकान मुत्सारणाय दूरीकरणाय सखीनां स्वसखीनां कलकलं शब्दप्राचुर्यं सृजत्युत्पादयति । कोकिलशब्दस्य विरहपीडाकारकत्वात् सखीकलकलेन कोकिलान् दूरीकरोतीति भावः । कौडावनाना क्रीडोद्यानानामालोषु पङ्क्तिषु यो निखिलस्सकलः परि- मलस्सुगन्धस्तस्याऽऽचान्तिः पानं तस्यै चञ्चरीकान् भ्रमरात् स्तौति प्रार्थयति । यदि भ्रमरैः सकलसुगन्ध. पीतस्यात्तर्हि सुगन्धाभावाद्विरहोद्दीपनं न स्थार्दिति भावः । कमिव कीदृशं जीवरक्षायाः प्राणरक्षाया अभ्युपायं साघन न भजते न सेवते । सकलमेव प्राणरक्षोपाय सम्पादयतीति भावः ।

भाषा

 सुन्दर भौवो वाली कामिनी, तुम्हारे वियोग में, मलयाचल के बाहर की पृथ्वी को चन्दनवायुओ से रहित होना चाहती है अर्थात् चन्दन वायु मलयाचल को छोडकर अन्यत्र पृथ्वी पर कही न बहे ऐसा चाहती हैं। क्योकि विरहावस्था में यह चदनवायु बहुत दुख प्रद होता है । सैर करने के बाग में कोयलो को उडा देने के लिए अपनी सखियो से शोर कराती है जिसमें कोयलें भाग जांय और उनकी कूक सुनकर विरहावस्था में कष्ट न हो। बगीचो की कतार में के सब सुगन्ध को पी जाने के लिए भौरो से विनती करती है जिसमें विरहावस्था में सुगन्ध से विरहज्वाला अधिव न भभक पडे । कौन सा ऐसा उपाय है जिसे प्राण बचाने के लिए वह नही करती है ।

मलयगिरिसमीराः सिंहलद्वीपकान्ता-
 सुखपरिचपलब्धस्फारकर्पूरवासाः ।
द्रविडयुवतिदोलाकेलिलोलन्नितम्ब-
 स्थलशिथिलितवेगाः सेव्यतामाप्नुवन्ति ॥७०॥ ।