पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४५८ )


शऱासन धुनीते सञ्चालयति तर्हि धुनोतु नाम सञ्चालयत ,तदीयं कार्यं भृङ्गमधुककिलं सम्पादितमेवेति भाव ।

भाषा

 स्तुतिपाठ कर जगने वाले वैतालिक रूपी भौरो ने, सब विरहिजनो के समूहो का सहार करने में प्रवल और स्त्री पुरुपो को परस्पर समोग की अभिलाषा के सहायक, वसन्तऋतु की, अथवा भीमदेव के मिश्र वसन्त ऋतु की, मान यश प्रशस्ति का पाठ करना प्रारम्भ फर दिया है । अर्थात् वसन्त ऋतु के आने से मौरो की गुजार चारो ओर होने लगी है जो कामौत्पादक है । तीना रोको की मनिनिया के कोप को हठात् दूर कर देने वाली कोकिलाओ को कूक मी प्रारम्भ हो गयी है। अगर इसके ऊपर भी वमदेव, खेलवाड में अपने फूो के धनुष्य को चलान लगें तो भने ही चलायें, उनका कार्यं न भृङ्ग आदि सेवक ने कर ही दिया है ।

कूजत्कोकिलकोपिता गुलिधनुःशिक्षां समासेवते
खिन्ना चन्दनमारुतेन मलये दासाभिमाकाङ्कति ।
किश्चन्विष्यति दुमना दलयितुं कामेन मैत्तीम् मधोः
कतुं धावति दुर्लभे स्वयि सखी कां कां न वातूलताम् ॥६६॥

अन्वयः

 त्वयि दुर्लभे (सति), सखी कूजत्कोकिलकूपिता (सती) गुलिधनुःशिक्षा समासेवते। चन्दनमारुतेन खिन्न (सती) मलये दाचामिम् आकाङति । किञ्च दुर्मनाः (सती) कामेन मधो. मैत्ति दूलयितुम् अन्विष्यति । का का बातूलता कर्तुं न धावति ।

व्याख्या

 त्वयि विक्रमाङ्कदेवे दुर्लभे दुष्प्राप्ये सति त्वद्वियोगाधस्थायामित्यर्थ । सखीकामिनी कूजद्वि शव्द कुर्वाणं कोकिलो पिकैः राय प्रहर्षिता सती गुलिधन्यो मृदगुलिकां निधाय येत यन्त्तेण धानरेषु पक्षिषु च गुलिकाप्रहार क्रियते तत्र तस्य धनुही' "गुलेला’ इति भाषायां प्रसिद्धस्य, शिक्षामभ्यासं समासेवते करोति । कोकिलशब्देन यद्वियोगावस्थाया पोडा न भवेदिति कोकिल दूरीकरणार्थं गुलियनुषोऽभ्यास प्रारभत इति भाव । चन्दनवायुना च दनगन्ध