पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४५७ )

भाषा

 भारो के लिये, लो में क्रीडपर्वक स्नान करने योग्य अर्थात् अरयधिक पुष्यरस ( मकरन्द ) उत्पन्न हो गया । पञ्चम स्वर, कोविल के चण्डबुहरो में स्थिर हो गया । जगत् का एक छत्र विजय प्राप्त करने की अभिलाषा रखने वाले कामदेव का योढा चैत्र, अचानक हो, तीनौ भुवन को जीतने वाला हो। गया--यह एक आश्चर्य की बात है ।}}

भूङ्गैबित्श्ववियोगिवर्गदलनोलालस्य वैतालिकैः
प्रारब्धा त्रिरुदावलीव पठितुं शृङ्गारबन्योर्मयोः।
नादः कोकिलयोषितां प्रप्नुपितत्रैलोक्यमानग्रहः
कामः सम्प्रति कौतुकाद्यदि परं पौष्पं धुनीते घनुः ॥६५॥

अन्वयः

 वैतालिकैःभ्रूङ्गै: विश्ववियोगियर्गलनोत्तालस्य ऋतुरयन्धोः मधोःबिरुदायली पठितुं प्रारब्धा इव। प्रभुपितत्रैलोक्यमनमह: कोकिलयोषितां नादः (प्रारख्षः )। यदि परं सम्प्रति काम: कौतुकात् पौष्पं धनुः धुनीते (टर्हि धुनोतु नाम) ।

व्याख्या

 बैतालिक रासाम् प्रतकाले चित्राप्रबोधजतरस्तुतियातेः वेताला आप कर्मचाकि यष्टिकार्पाः । स्युर्मार्थास्तु मशधा बनवः स्धतिपा: इत्यमरः। भृङ्ग भ्रमरंथैिश्चैव सर्वेषु वियोगिन वियोगिस्त्रीपुरुषाणां (पुतात् प्रियेति-एकशेपः) थगं समूहस्तस्य वचनं संहरस्तमिक्षुतस्य उवzतस्य रायल वियोगिसमूहाराहारोषटस्य शृङ्गारस्य प्रपूसोः परस्परं सम्भौगपूर्ण मघानि सहायक इत्यर्थः । सस्य, उतञ्च-"ऍप्त प्रथा त्रयाः पुंसि सभी प्रति या स्पृहा । स शूङगार इति ख्यातः शिरस्याक्टिक" । यदा शूङ्गारस्य पश्य बन्योमित्ररथ मघवंसन्तस्य विरुवान रशरतोनामायती पडद" स्वायती 'प्याङ्गिरफलि पबिः फेथ सेफानु राशप. इम्पमः। पश्चि मुच्चरयितुं शरथ इव प्रमुक्तेि बलवनादितस्त्रैशोधपय मानदैः पहले पैत सी कभफलपोषितां पिनां नाब हाम्रो प्रारम्प इति भावः। यदि पर्छ यदि यस नो मनरैः कासामं मुमप्रयं यः सनयेद