पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४५६ )


विधिः प्रक्रिया तस्मिन्संनद्धः सुसज्जोऽस्ति । शार्दूलविक्रीडितछन्दः । “सूर्याश्वैमंसजस्तता: सगुरवः शार्दूलविक्रीडितम्" इति लक्षणात् । रूपकालङ्कारः

भाषा

 वसन्त ने सब स्थानो में प्रेमकोप रूपी गाठ को खोल डालने के लिये । कोयलो को आज्ञा दे दी । रत्यादि कामक्रीडाओ में मलयानिल को मुख्य स्थान दे दिया। तीनो लोको में वियोगजनित कष्ट देने को उत्कट इच्छा रखने वाले कामदेव के साम्राज्य का मन्त्री, यह वसन्त, विरही जनों में, असम्भव दुखो को उत्पन्न करने के काम में कटिबद्ध है। अर्थात् कोयल व मलयानिल की सहायता से वसन्त अऋतु, वियोगियो को अत्यधिक कष्ट पहुंचाने की आमदेव की उत्कट इच्छा को पूर्ण करने में सहायता करता है ।

लीलास्नानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु
स्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चम: ।
एकच्छत्रजगज्जयार्जनरुचेर्देवस्य शृङ्गारिण
श्चैत्रश्चित्रमकाण्ड एव समभूत्त्रैलोक्यजैत्रो भटः ।।६४।।

अन्वयः

 मधुलिहां पुष्पेषु लीलास्नानविधिक्षमं मधु जातम्। पञ्चम: कलकण्ठ कण्ठकुहरेषु स्थायित्वम् आसेवते । एकच्छत्रजगज्जयार्जनरुचेः शृङ्गा- रिणः दैवस्य अकाण्डे एव चैत्रः त्रैलोक्यजैत्रः भटः समभूत् (इति) चित्रम् ।

व्याख्या

स्थूलाक्षरोदाहरणम्