पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४५३ )


त्वं दृष्टदोषोऽपि पुनः स्मरेण यत्संगृहीतः श्रुणु तत्र हेतुम् ।
अङ्गीकृतस्त्रबधपातकेन केनापि न स्वीकृत एप भारः ॥६०॥

अन्वयः

 यत् द्रुष्टदोपः अपि ये स्मरेण पुनः संगृहीतः तत्र हेतुं श्रुणु। अङि कुतस्त्रेघधपातकेन केन अपि एय भारः न स्वीकृत:

व्याख्या

 यत यतो दृष्ट परितातो दोग्यो मित्रसाहस्यकारणभायरूपये दुर्गुण यस्य स विञ्र्गणोऽपि स्वं वसन्त, स्मरेण कामेन पुनर्मुद्र साहीतोऽङ्गीकृतस्तत्र तस्मिन्विषये हेतु रणे शृणु समर्पय । अफ़्रीकृतमुरीकृत स्त्रीण स्रीणां यथरूप पातकं परम येन स तेन स्वीकृतन्तहनतपपापेन केनाऽपि केनाऽपि व्ययितविशेषेण एष स्त्रयधरूपो भर कायं न स्वीकृतो नोररीकृत ।

भाषा

 कामदेब ने, मिस्र की सहायता न भरने के दोष से युक्त भी तुमफो फ़िर सै यो अपने साथ रख लिया, इसका कारण सुनो । स्त्रीवध का पाप स्वीकार करने वाले, तुम्हारे सिवाय किसी ने भी इस बझा को उठाना अर्थात् इस भयं कौ भरना स्वीकार नहीं किया । अर्थात् स्त्रीवय का पाप किसी के स्वीकार न करने से, तुम जैसे दोषी को भी उसने अपना लिया।

इत्थं वियोगज्चरजर्जराण-श्चद्वेजितानां मधुमासलक्म्या । ।
आसन्मुहुःपचमललोचनानां चैत्रे विचित्रोक्तिचिचेष्टितानि ॥६१॥

अन्वयः

 चैत्रे मधुमासलक्ष्म्या उद्वेजिताना वियोगज्वरजर्जराणां पक्ष्मललोचना नाम् इत्थं पिचिनोरिपिचेष्टितानि मुहुः आसन् ।

व्याख्या

 चैत्रे वसते मधुमासलक्ष्म्य यसप्तशोभमोज़े जंतान पंडितानां वियोगज्वरेण पतिथिरहरूषधरेण क्षीण (इशिलीभूतानां पक्ष्मलानि पतपक्ष्मयुक्ता ‘श्मक्षिलोम्नि कंत्रके सत्याग्रंशेऽप्यणूपमइत्यमरः । चन्नति नयननि