पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४४७ ) पदार्येषु लोकसीमातिवर्तिषु। विस्फारश्चेतसो यस्तु स विस्मय उदाहृत' इति साहित्यदर्पणे। घूर्णमानेभ्यो भ्रमद्भयो मूर्धभ्यो मात्तरेभ्य उच्छलतामूर्ध्वं गच्छतां कुण्डलानां कर्णभूषणानां विभ्रमेण व्याजेन पिकानां कोकिलानां शब्दस्य रवस्याऽनुसारोऽनुसरणं तेनाऽमुस्थानत शब्द समापातीत्यनुमानेन तेषां बन्धनाय कण्ठपाशा कण्ठरज्जव इव क्षिप्ता मुक्ता । पिकस्वराणा पीडादाय. कत्येन पिकाना बन्धनार्थ विरहिणीमि कर्णभूषणचकमणव्याजात्पाशा क्षिप्ता इयेति भाव। अत्रापन्हुतिरलङ्कार । भाया वियोगिनिओ ने कोकिल के शब्दो को सुन कर मार्मिक वेदना के आधिक्य से मस्तको को सतत हिलाने से ऊपर गोलाकार रूप में हिलने वाले कर्णभूषणो का मिष, से मानो कोयल क् गलो का अनुसरण कर उनके गलो को बाप पर उनका प्राणान्त करने वाले पाशा को छोड़ा। उदञ्चयन्किंशुकपुष्पसूची: सलीलमाधूतलताकशाग्रः । वियोगिनां निग्रहणाय सञ्जः कामाज्ञया दक्षिणमारुतोऽभूत् ॥५२॥ अन्यय: किशुकपुष्पसूचीः उदश्चयन् सलीलम् आधूतलताकशाग्रः दक्षिण- मारुत कामाज्ञया वियोगिना निग्रहणाय सञ्जः अभूत् । व्याख्या किशुकपुष्पाणि पलाशकुसुमा येय सूञ्चय स्ता (कर्म) किशुकपुष्पसूची एवञ्चयानुप्रयन् लीलया विलासेन सहित सलीलं पथारपातपा मापूत कम्पितं लतंय कशा तस्या अग्र येन स दक्षिणमारूतो मलयपवन वामस्य मकरध्वजस्या- डडज्ञयाऽनुशासनेन वियोगिग्यश्य वियोगिनश्चेति वियोगिनस्तेषां वियोगिनां 'पानिपरोप', निग्रहणाय शासनाय सज्ज उद्यत सोभत्। यया पारटस्थपलीयबरणाय सबीपसायो प्रयोग क्रियते सपनामाशया कामिजन पीडनाय वसन्तेन किशुकपुष्पलतको प्रयोग कृत इति भाव । अत्र पात- लङ्कारः। भाषा पलाश के फूल रूपी काँटे को लिए हए पिलम से मना तो कोहे