पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४४५)

(४४५)

व्यसनत्वमं, तत्र कामिनीस्पर्शजनितसुखानुभवश्चेति भावः । 'प्रादायातादशकं विकसति बकुलं योषितामास्यमधैःइति फ़्विसमयः ।

 मौलसरी के वृक्ष की, (फूलने के लिये) कामिनी के शराब के कुल्ले कीअभिलाषा को जानने वाला अशोक वृक्ष, (अपने फूलने के लिये) कामिनी केपाद प्रहार यी अभिलाषा रखने वाले अपने को अपेक्षाकृत कम व्यसनी समझने लगा । अर्थात् अपने ऊपर सूटी शराब के पूछे जाने से यामिनी मी लत घालेना थच्छा है ऐसा समझने लगा । क्युकि उसमें कामिनीपर्शजनितगुखानुभूति होती है ।}}

चूतद्रुमालीभुजपञ्जरेण रणद्भिरेफावलिकङ्कणेन ।
मित्रं मधुः कोकिलमजुनाद-पूर्वीमिमाषी स्मरमालिलिङ्ग ॥४८॥

अन्वयः  मित्रं कोकिलमञुनादपूर्वाभिभाषी मधुः रणद्विरेफावलिकङ्कणेन चूतद्रुमालीभुजपञ्जरेण स्मरम् आलिलिङ्ग ।}}


मित्रं सुहृत् ‘अय मित्रं सखा सुहृत्' इत्यमरः । कोकिलामं पिकनां मञ्जुनाद: प्रियध्वनि" पूब्य्रो यस्मिन्कर्मणि तत् कोकिलमञुनपुर्ब ययास्यात्तपा भिभाषते स्वागतं यदतीति अथवा कोकिलनादेन पूर्वाभिभाषी प्रथमस्यगतकत्रा मधुवंसन्तो रणगतो सक्नारश्ब्द कुब्रन्तो द्विरेफा: भ्रमरास्तेषामवलि: पद्धक्तिः 'धीय्यालिरायलिः qक्ति येनि लेखास्तु राजय:. इम्यमरः। एष कङ्कणं यस्य स सेन भ्रमरषडक्तिरूपकडूणपुयतेन ध्रुतद्रुमनां सहस्राणामावलिः पंक्तिरेव भुजपञ्जरं वहुपिम्जरम् वाहुपश इत्यम्र । तेन सहकारपुक्षयलिस्पाइपाशेन स्मरम्भकामालिलिङ्ग परिरब्यवान्। मषी मित्रत्यारोपद्रुमल्या भूषन्- रस्यपो रण्द्विरेफ़ावत्या ककुणत्वारोपश्च कमरकम्कलिङेन हेतुरिति त्यकम ।

bold

मित्र तथा वोपल र कोमल ग से प्रथम स्यागत करने वाले यसल सञ्चतु

ने गुजर वरने याले भोरी भी मनर रूपी नगन थाले आम के पेडो रूपी राहुपा मे वामदेव वा आलिङन विया ।