पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(४४४)

व्याख्या

 प्रयाणां लोकानां समाहारस्त्रिलोकी त्रिभुवनं तस्यां विलासिन्यश्च विला सिनश्चेति विलासिनस्तेषां विलासिनां ‘पुमान् स्त्रिया' इत्येकशेषः । काम विलासयुवतानामन्योन्यस्य परस्परस्य लीलायां कामक्रीडायां भुजबन्धनानि साहुबन्धनानि तेषु कामक्रोडाबाहुबन्धनबिशयेष्वदिगुरुप्रयमाचार्यो हठात्प्रयतकम्, नितरां कामोद्दीपकत्वात् । उत्तम्भितौ युद्धादन्यौस्थापित, अशोकश्च पला दाइचाऽशोकपलाशावेव पाणी येन सः चैत्र एव मल्लो बीचैत्रमल्लः प्रतिमल्लो प्रतिपक्षबीर न आप युद्धायं न प्राप। चंद्रभासः सर्वोत्कृष्टत्वेन कामिनामुद्दीपकः। तेन तुल्यः कोऽपि नेव्यर्य: ।


भाषा

तीन भुवनो में भ विलास से युक्त प्राणियो को परस्पर कामक्रीडा में भुजबन्ध की शिक्षा देने वाला, आदि गुरु, ओर अशोक और पलास रूपी दोनो हाथ को उठाकर युद्ध के लिये ललकारने वाले चैत्र गारा रूपी योद्धा को लडने के लिये कोई विपक्षी योद्धा न मिल सका । अर्थात् चैत्र मास में मोद्दीपक अशोक और पलास के वृक्ष को देख कर सभी प्राणी कामासक्त हो जाते है ओर चैत्र के प्रभाव से कोई भी वञ्चित नहीं रह सकता ।

पुरन्ध्रिगण्दृपसुराभिलाषं पश्यन्नशोको बकुलद्रुमस्य ।
प्रियप्रियापादतलप्रहार-मात्मानमल्पव्यस्य विवेद ॥४८॥


अन्वय:

बकुलद्रुमस्य पुरन्ध्रिाण्डूषसुराभिलापं पश्यम् अशोक: प्रियप्रियापाद लताप्रहारम् आत्मानम् अल्पव्यसनं विवेद ।


व्याख्या

चकुलद्रुमस्य केसरवृक्षस्य ‘अथ केसरे । वकुलो वञ्जुलोऽशोके’ इत्यमरः । ‘मोलसरी' इति भाषापम्’ । पुरघ्रिरीमानोशोक कामिनीनां गण्डूषस्य या सुरा मुखयति भधं तस्याऽभिलापमिच्छां पश्यन्निरीक्षमाणोऽशक अशोकद्रुमः प्रियोऽभीष्टः प्रियायाः कान्तायाः पादतलस्य चरणतलस्य प्रहारस्ताडनं यस्य स तमात्मानं स्वमल्पं भूदं म्यूनं धा ध्यसनं प्रकृत्या प्रियवस्तु यस्य स तमल्पय्यसनं विवेद ज्ञतवान् । कान्तमनोच्छिष्टमद्याभिलाषस्य मिर्दितस्वातदपेषु कान्तपातप्तसाप