पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४४१ )


मनस्विनीनां मनसोऽवतीयं मानस्य वेगेन पलायितस्य ।
जीवग्रहायेव वसन्तमिनं बभ्राम वायुः ककुभां मुखानि ॥४३॥

अन्वयः

 वसन्तमित्रं यायुः मनस्विनीनां सनसः अवतीर्य वेगेन पलायितस्य मानस्य जीबमदाय इव ककुभां मुखानि बभ्राम ।

व्याख्या

 वसन्तस्य सुहृद्वायुर्दक्षिणानिलः प्रशस्तं मनो यासां ता मनस्वि वसन्तर्तामत्रं न्यस्तासां मनस्विनीनां मानिनतां मनसो हृदयादयतीयं निष्क्रम्य वेगेत जवेन पलायितस्य प्रधावतो गच्छत इत्यर्थः । मानस्याऽहङ्करस्य जीवस्य प्राणानां ग्रह्य ग्रहणाय इव प्राणवधार्थमियेत्यर्थः । ककुभां दिशां ‘दशस्तु ककुभः प्ठा अशाच हरितश्चताः' इत्यमरः । मुखनि मण्डलानि बभ्राम चचारान्वेष्टुं गतवानित्यर्थः । दक्षिणानिलेन मानयतीनां मान दूरीभवतीति भावः । उत्प्रेक्षालङ्कार


भाषा

 वसन्तऋतु का मित्र दक्षिणानिल, मानवती स्त्रियो के मन में से निकल यर वेग से भाग चलने वाले मान का प्राणान्त मरने ये लिये मान उसकी सज में सब दिशाओं में धमने (बहने) लगा । अर्थात् दक्षिणानिल पे लगते ही मानबती का मात एव दम दूर हो जाता है।

वियोगिनीनामवशाल्लुलोठ कण्ठेषु लीलाकलपञ्चमो यः । }
तेनैव चक्रे मदनस्य कार्यं पुण्यैर्यशोऽभूत्पिकपञ्चमस्य ॥४४

अन्वयः

 अयशात् वियोगिनीनां कण्ठेषु यः लीलाकलपञ्चमः लुलोठ तेन एप सनस्य फायं चक्रे पुण्यैः पिकपञ्चमस्य यशः अभूत् ।

व्याख्या

 अधप्रियविरहवेदनया मनसोऽसमष्यत् स्वशरीरचेष्टापाः परतरुण• योगिनीनां विरहिणीनां कष्टेषु गतेषु यो सीलया विवासेन ततः मेषु पद्यमः