पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४१२ ) 

अन्वयः

वनश्रीः अनुवेलं सुगन्धिनिश्वासप्त इव उद्वेल्लता दक्षिणमारुते मुग्धस्य मघोः तत् प्रसूनस्मितदन्तुरं मुखं चुचुम्ब ।।

व्यख्या

वनश्रीवनलक्ष्मीर्वनशोभेत्यर्थः । अनुवेल प्रतिक्षण सुगन्धिनि इवासमि सुन्दरगन्धयुक्तमुखनिश्वासमिवोद्वेल्लता विस्तारयता दक्षिणमारूतेन मलय निलेन मुग्धस्य बालस्य मधोर्वंसन्तस्य तदनिर्वचनीय प्रसूनान्येव पुष्पाण्येव शुभ्र त्वेन स्मितानीयद्धास्यानि तैर्दन्तुर दन्तुरित मनोहमितिभाय । मुवमाननमए चुचुभ्य परिचुम्बितवती। घसन्तत पुष्पोद्गमेन वनशोभाभिडडविरासीदिति भाव । समासोक्तिरलङ्कारः ।

भाषा

 वनकी शोभा ने सुगन्धित सास के समान सुगन्धयुक्त दक्षिणानिल में बहते रहने से बलरूप बसन्त ऋतु के, उस अवर्णनीय श्वेत फूल रूपी मुस्कराहट से युक्त मनोहर मुख को या अग्रभाग को चूमा । अर्थात् वसन्तश्ऋतु में फूलो से वन भी शोभा प्रकट होती थी ।

संक्रान्तभृृङ्गीपदपंक्तिमुद्रं.पौष्यं रजः क्ष्माफलके रराज ।
क्रमाल्लिपिज्ञानकृतक्षणस्य क्षुण्णं मधोरक्षरमालयेन ॥३६॥

अन्वयः

 क्ष्माफलफे सक्रान्तभृङ्गीपदपङ्क्तिमुद्रं पौष्पं रसः क्रमात् लिपिज्ञान कृतक्षणस्य मधोः अक्षरमालया इव क्षुण्णं रराज ।

व्यख्या

क्ष्माफलके पृथ्वीतसपट्टिकायां सक्रान्ता संलग्न भृङ्गीणां भ्रमरीणां पदानि चरणास्तेषां पद्पक्तयः श्रेणयस्तासां मुद्रीश्चिह्नानि, यस्मिस्तत् पुष्पस्येवं पोष्पं कुसुमसम्बन्धी ‘तस्येदमित्यण्। रजो धूलि क्रमात् क्रमशो लिपिज्ञानेडक्षर ज्ञानाभ्यासे कृतो विहित क्षण उत्स्वो येन स तस्य 'निर्म्यापारस्थितो काल विशेषोत्सवयो क्षँ' इत्यमर । मधोर्वसन्तस्याडक्षरमाल्या वर्णमालया क्षुण्णमिव संभृतमिव रराज शुशुभे । बालक इयाथारों विधि