पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४०३ )

भाषा

 बडे बडे मोद्धाओ के अस्थिपञ्जरो को धारण करने वाला, ( गोद में ) पास ही में हाथियो के समूह की भयङ्कर हड्डियों के देर वो रखने वाला, यमराज वे खाने से बचे हुए मास वाला और हजारो श्रृगालियों के उपभोग के योग्य, एक बहुत बड़ा युद्ध हुआ।

किमपरमुपरि प्रतापभाजां विहृतपदः स बभञ्ज राजयुग्मम् ।
द्रविडपतिरगात्क्वचित्पलाय्य न्यविशत बन्धनधाम्नि सोमदेवः ॥६०॥
}}

अन्वयः

 किम् अपरम् । प्रतापभाजाम् उपरि विहितपदः सः राजयुग्मं बभञ्ज । द्रविडपतिः पलाय्य क्वचित् गतः। सोमदेवः बन्धनधाम्ति न्यविशत ।

व्याख्या

 किमपरमन्यत्किं वक्तव्यम् । प्रताप प्रभाव भजन्ति सेवन्ते ते प्रतापभाज स्तेपा प्रभावशालिनामुपरि मस्तके विहित स्थापित पद चरण येन स स्थापित चरण स विक्रमाङ्कदेवो राज्ञोर्द्रविडपतिराजिगसोमदैवयोयुग्म युगल बभञ्ज सम्मर्द्दितवान् । द्रविडपती राजिग पलाय्य दृतगत्या क्वचिदज्ञातस्थान गतो जगाम। सोमदेयो बन्धनस्य धाम स्थन तस्मिन् कारागारे न्यविशत मिबिष्टवान् ।

भाषा

 अब और दूसरा या कहना है ? प्रतापियो के मस्तक पर चरण रखने वाले विक्रमाङ्कदेव न राजिग और सोमदेव, इन दतो राजओ को कुचल डाला। द्रविड देश का राजा राजिग भागकर कही अज्ञात स्थान में चला गया। सोमदेव कैद खाने में बन्द हो गया ।

उभयनरपतिप्रतापलक्ष्म्यौ पिलुलुठतुश्चरणद्वये तदीये ।
त्रिभुवनमहनोयबाहुवोर्यद्रविणविभूतिमती किमस्त्यसाध्यम् ॥६१॥

अन्वयः

उभयनरपतिप्रतापलक्ष्म्यौ तदीये चरणद्वये विळुळुठतु । त्रिभुवन महनीयवाहुवीर्यद्रविणविभूतिमतां किम् असाध्यम् (अस्ति)।