पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५ )

व्याख्या

 जडेषु ज्ञानरहितेषु मूर्र्खेषु जातस्समुत्पन्नः प्रतिभाया बुद्धिप्रागल्भस्याऽभिमा- नोऽहङ्कारो येषु ते सञ्जतवैदुष्याहङ्कारा: खला नीचाः कवयः कवीन्द्राणां महाकवीनामुक्तिषु प्रतिस्पर्धिनीषु रचनासु वराकाः के गणनारहिता अकिञ्चित्कराश्चेत्यर्थः । सभासु प्रवर्तमानासु ते पराजिता एव भवन्तीति भावः । तेषां कवीन्द्राणां यथार्थतत्वं महत्यञ्च ते न जानन्तीति दिक् । प्राप्तो लब्योग्निनिर्वापणस्य यन्हिप्रशामकत्वस्य गर्वो दर्पो ‘गर्वोऽभिमानोऽहङ्कारो मानस्चित्त समुन्नतिः

भाषा

 मूर्छमण्डली में जिन खलो को नई नई उपज वाली बुद्धि से युक्त होने का गर्व हो गया है उन विचारे मूर्ख कवियो की श्रेष्ठकवियो की कविताओं की समझने में या उनसे अपनी कविताओं की तुलना करने में कौन गिनती है । अर्थात् प्रसङ्ग आने पर अच्छे कवियो के सम्मुख उन्हें हार माननी पड़ती है । आग को बुझा देने का अभिमान रखने वाला जल, रत्न के अङ्कुर के समान तेज (किरणों) का या बिगाड सकता है । अर्थात् रत्न पर कितना ही पानी पड़े तो भी उसकी चमक दूर नहीं हो सकती, वैसे ही मूर्खो की प्रतिभा से श्रेष्ठ कवियो की प्रतिभा दब नहीं सकती।


उल्लेखलीला-घटनापटूनां सचेतसां वैफटिकोपमानाम् ।
विचारशाणोपलपट्टिकासु मत्सूक्तिरत्लान्यतिथीभवन्तु ।१३!॥

अन्वयः

 मत्पूफिरत्नानि उल्लेखलीला-घटनपटूनां वैश्रटिकोपमानां सचेतसां विचारशणोपलपट्टिकासु अतिथीभवन्तु ।