पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९३ )


भाषा

 शास्त्रो क मार से बेहोश हाथ सवार, अपने हाथी के कानो की हवा से होश में आकर अपने को मारने वाले को दूसरे ने मारकर गिराया हुआ देख कर बदला न ले सकने के कारण पश्चाताप करने लगा ।

नयनगतमरातिवीरचूडा-मणिदलनप्रभवं परागमेकः ।
करिदशनविदारितात्मवक्षःस्थलरुधिराञ्जलिभिनिराचकार ।।७५।।

अन्वयः

  एकः नयनगतम् अरातिवीरचूड़ामणिदलनप्रभवं परागं करिदशन विदारितात्मवक्षःस्थलरुधिराञ्जलिभिः निराचकार ।

व्याख्या

 एक कश्चिद्भटो नयनयोर्नेत्रयो गत प्राप्तमरातय शत्रवो वीराश्शूरा इत्यराः तिवरास्तेषा चूडामणयोऽलङ्कारभूता शिरोमणयस्तेषां दलन चूर्णनमेव प्रभव उत्पत्तिस्थान यस्य स त पराग धूलि करिणा हैस्तिना दशनैर्दन्तविदारित भिन्न मात्मनस्स्वस्य वक्ष स्थल तस्य रुधिरस्य शोणितस्यऽञ्जलयस्तैर्निराचकार दूरीकृतवान् । येन वीरेण कस्यचिद्भटस्य चूडामणि खण्डितस्तस्य केनाऽपि करिणा वक्ष स्थल विदारितमिति तुमुल युद्ध समजनीति भावः । अतिश योत्यलङ्कारः ।

भाषा

 किसी योद्धा न अपने आख में पडी, विपक्षी वीर के शिरोमणियो को चूर २ कर देने से उत्पन्न धूलि को हाथी के दातो से चीरी हुई अपनी छाती से निकलने वाले खून की अजुलियो से धो डाला । अर्थात् आख में पड़ी धूल को पानी न होने से खून से हो धोकर सफा कर दिया तात्पर्य यह कि घोर सग्राम होने लगा ।

महति समरसङ्कटे भटोऽन्यः प्रतिभटनिर्दलनात्समाप्तशस्त्रः ।
अगणितमरणः प्रविश्य वेगादरिकरतः करवालमाचकर्ष ॥७६॥

अन्वयः

 महति समरसङ्कटे प्रतिभटनिर्दलनात् समाप्तशस्त्रः अन्यः भटः अगणितमरणः (सन्) वेगात् प्रविश्य अरिकरतः कपालम् आचकर्ष ।