पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३८९)


भाषा

उत्कृष्ट प्रभाव वाले,मृदङ्ग के ऐसे चारो के गम्भीर शब्दो को प्रकट करन वाले विक्रमाङ्कदेव ने मन्दिराचल के समान मदोन्मत्त हाथी पर सवार होकर वेग से शत्रु सेना रूपी समुद्र को मथ डाला। अर्थात् शत्रु की सेना को नष्ट कर दिया ।

अहमहमिक्रया प्रधाविताभ्यां मिलितममुष्य बलं तयोर्बलाभ्याम् ।
सलिलमभिमुखं सहाम्बुराशेस्तदनु महानदयोरिवोदकाभ्याम् ॥६६॥

अन्वय:

तदतु अमुष्य वलप अहहमिकया अभिमुखं प्रधाविताभ्यां तयोः बलाभ्यां सह अम्बुराशेः सलिलम् अभिमुखं प्रधाविताभ्यां सहानदयो: उदकाभ्यां सह इव मिलितम् ।

व्याख्या

तदनु शत्रुसेनासम्मर्दनानन्तरममुष्याऽस्य वक्रमाङ्कदेवस्य बलं संयमहमहमिकया परस्पराहृङ्गारेण 'अहमद्रुमिका तु सा स्यात्परस्परं यो भवत्यहङ्कार:' इत्यमरः । अभिमुखं सम्मुखं प्रधाविताभ्यां द्रततरमाक्रममाणाभ्यां तपस्सोमदेवराजिगयो: बलाभ्याँ सेनाभ्यां सहा$म्वुनां जलाना राशिः समुद्रस्तस्य समुद्रस्य सलिल जलमभिमुखं प्रधाविताभ्य वेगेन राम्मुखं प्रवहद्भ्यां महानदयविशालनदयरुवकाभ्यां जलाभ्यां सहेवं मिलितं सङ्गतम् । अत्र पुर्णॉपलङ्कार: ।

भाषा

शत्रु की सेना को कुचलने के वाद,इस विक्रमाङ्कदेव की सेना, परस्पर अहङ्कार से सामने दोड पड़ी हुईं सोमदेव और राजिग की सेनाओं के साथ, समुद्र का जल, सामने से बह कर आते हुए दो विशाल नदी के जलो के समान, मिल गई अर्थात् जिस प्रकार समुद्र में दो तरफ रो आने वाले दो महानद मिल जाते हैं उसी प्रकार दोनों ओर से आने वाली दो संताएं विक्रमाङ्कदेव की सेना से गुथ गई ।

सुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्मितं दधानः
वदनपरिगृहीतपन्नगस्य व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ||७०॥