पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३७७)


प्रतिदिशमधिरोहिताश्ववारा: परिचितकाञ्चनचित्रवर्मबन्धाः।
अगणितकृतपङ्क्तयो ह्यास्ते कमिव न चतुरुपक्रमं तदीयाः ॥५०॥

अन्वयः

 अधिरोहितश्ववाराः परिचितकाञ्चनचित्रवर्मबन्धाः अगणितकृत- पङ्क्तय: ते तदीयाः हयाः प्रतिदिशं कम् इव उपक्रमं न चक्षुः ।} अधिरोहितास्स्वपृष्ठोपरि अश्वारोहानिर्मिताचित्रा विचित्रा धर्मग्रन्थाः कवचानि येषा तेऽगिताः ख्यामीतितन्ताः कृता बद्धः पतयः श्रेणयो येषां ते तथोवतास्ते । प्रसिद्धास्तदीयसोमदेव सम्बन्धिन ह्या अवाः प्रतिदिशं दिशि दिशि कीमिवोपक्रमं रामुद्योगं न चक्षुः न विदधुः सर्वमेघोपक्रमं चक्रुरिति भावः । अनेन तेषामश्वानामतिसाहसकर्मकरित्वं सूचितम् ।}}

भाषा

 घोड़सवारों को अपने पीठ पर बैठाए हुए, अपनी शोभा और रक्षा के लिये सोने के विचित्र क्वचो को धारण करने वाले, असख्य कतारें बनाए हुए उन प्रसिद्ध सोमदेव के पोडो ने प्रत्येक दिन में कौनसा साहसयुनत कार्य नही किया ।


इति पञ्चभिः कुलकम् ।

असितविलमितेन तद्वलानामसिलतिकानिवहेन निर्मलेन ।
गगनगिरितटो नयेन्द्रनील-द्रतिशतनिर्भरधारिणीव रेजे ॥५१॥

अन्वयः

  गगनगिरितटी तद्वलनम् आसितचितवतेन निर्भलेन असतिकनिवदोन नवेन्द्रनीलटुतिशतनिभैtधारिणी इंध रेजे ।

व्याख्या

 भगनमाकाशमेव गिरूि पर्वतस्तस्य तटीौ प्रान्तभागः (कर्ता) तस्य सोमदेयस्य घलानि सैन्यानि 'अनीकिन बलं सैन्य चक्र चानीकमस्त्रियाम्' इत्प्रभरः । तेषां