पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६५ )


र्थेऽपरवाक्यार्थस्य हेतुत्वप्रदर्शनात् काव्यलिङ्गमलङ्कार:। अथवा पूर्वोतर वाक्यार्थयो: परस्परं व्याध्याऽनुभावालङ्कारः ।

भाषा

 दु:ख की बात है कि ये दुष्ट राजा लोग द्वारपालो के रोकने से भीतर किसी का प्रवेश न होने के कारण भीतर एकान्त होने से सम्पूर्ण जगत् को शून्य अर्थात् अपने को छोड़ कर दूसरा कोई भी इस जगत् का निपन्ता नही हैं___ऐसा समझने लगते हैं । वयोक्ति ये स्याभविक मूखं रणागण इस लोक को छोड़ कर एश्लोक में जाने पर उनको वया दशा होगी इसका क्षण भर भी विचार नही करते । अथवा 'सर्वे शून्य' मनकर चोड हो जाते है इसलिये पुनर्गम नही मानते

विदधाति कुधियोऽत्र दैवबुद्धिं स्फटिकशिलाघटनासु वर्तुलासु ।
इति मनसि निधाय दग्धभूपास्रिनयनलिङ्गमपि स्पृशंति मिथ्या ॥३३॥

अन्वयः

 दुग्धभूपाः, अत्र कुधियः बर्तुलासु स्फटिकशिलापटनासु देवचुद्धि विति इति मनसि निधाय निनयलिङ्गम् अपि मिथ्या स्पृशन्ति ।

व्याख्या

 दग्धभूपा दुष्टन्रुपा , अत्राऽस्मिन् संसारे कुधिमो निन्दित्तबुद्धयो मूर्खो इत्यर्थः । बर्तुंलासु वर्तुलाकारसु स्फटिकस्य शिलाः पापानणास्तामिघटना निर्माणं यासां तास्तासु स्फटिकनिर्मितशङ्करलिङ्गमूर्तिषु बेवबुद्धेि देवस्बज्ञानं तदास्यां या विदधति कुर्वन्ति । जगति मूर्खा एव स्फटिकनिमितदेबमूर्तिषु देवबुद्धेि धारयन्तिति भावः । इतीत्यं मनसि हृदये निधाय निश्चित्य त्रिणि नयनानि यस्य स त्रिनयनस्त्रिनेत्रः शिधवस्तस्य लिङ्ग लिङ्गरूपां मूर्ति मिथ्या मिथ्यास्वरूपेण । स्पृशन्ति स्पर्श कुर्वन्ति गृह्वत्तोत्यर्थः ।

भाषा

 इस संसार में, मूख लोग, स्फटिक की गोल शङ्कर की लिङ्ग मूर्तियो पर देवत्व बुद्धि रखते हैं, ऐसा मन में निश्चय कर, दुष्ट राजा लोग शिव के ज्योतिलिङ्ग की भी मिथ्या समझते हैं ।