पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३५१ )

भावः। काऽपि नगररमणी वदने मुखे तिष्ठतति तं मुखान्तवं तिनं क्रमुकस्य पूगस्य बलं खण्डं शुकाय कराय मुखेनैयऽर्पयन्तो ददत सती नेत्रयोः कामिननयनयोः प्रणयः स्नेहोस्स्यस्मिन्निति नेत्रप्रणयी तस्तिनेत्रप्रणयिनि दृष्टिगोचरेऽस्मिन् क्षितिपते राश आङ्घमलदेवस्य तनये पुत्रे विक्रमाङ्कदेवे सम्बनस्य वक्श्नसंयोगस्य चातुरी वंदग्यं ता चुम्बनवैदग्ध्यमुवाच प्रकट्याम्बभूव ।

भाषा


 अपने लाल अघर पल्लव से पलास के लाल फूल की हसी उडाने वाली नागरी ललन, अपने मुख में विद्यमान सुपाडी के टुकड़े को अपने मुख से ही सुग्गी के मुख में देती हुई मान राज आहवमल्लदेव के पुत्र विक्रमाङ्कदेव के प्रति चुम्बन करने के कौशल को प्रकट करती थी ।


'गृहशिखरमगम्यमध्यरोहद् व्रतमवधीरितपातभीतिरन्या ।
मरणमपि तृणं समर्थयन्ते मनसिजपौरुपघासितास्तरुण्यः ॥१३||

अन्वयः

 'अन्य अवधीरितपातभीतिः (सती) अगम्यं गृहशिखरं द्रुतम् अध्य रोहत् । मनसिजपौरुयवासिताः तरुष्यः मरणम् अपि तृणं समर्थयन्ते ।

व्याख्या

 अन्याऽपरा रमण्यवधीरिता तिरस्कृता ययतेत्यर्थः । । एतस्य पतनस्य भतिभंय यया सा यतपतनभया सतो गन्तुं योग्य गम्य न गम्यमगम्यमारोङ मनर्ह गृहाणा गेहाना गृह गेहोऽध्यवसितम्' इत्यमरः । शिखर शृङ्ग सर्वोच्च स्थानमित्यस्य। व्रत क्षेत्रमध्यरोहदोह । मनसिजस्य कामस्य पौरुषेण विक्रमेण वसिता युवकाः कामवासनाभिभूतास्तरुणयो युधपो मरणमपि मृत्युमपि तुण तृणवतृछ समयंयन्ति मन्यन्ते । अत्र पूर्वार्घस्योरत्तरार्घेन समर्थनादयान्तर न्यासो मामालङ्कारः ।

भाषा

 कोई नागरी इसको देखने के लिये, गिरने का भय छोड़ कर जल्दी से न चढ़े जाने योग्य घर के सबसे ऊंचे भाग पर चढ़ गई । वामदेव के पराक्रम से अभिभवित अर्थात् कामासक्त युवतियां, मन को भी तृण के समान तुच्छ सभझती है ।