पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४८ )

व्याख्या

 राजपुत्रो नृपनन्दनो विक्रमाङ्कदेवो भूड कोमलं हृदयं चितं यस्य स मृदु- हृदयस्तस्य भावो मृदुहृदयता तया कोमलचित्तवत् गुणेषु सौजन्यादिगुणेष्व नुरागः प्रेम तस्माद्गुणपक्षपातित्वादतमहतोऽतिवृहतः प्रणयाच्च स्नेहाश्च हिमशतलाः करः किरणा यस्य स हिमकरश्चन्द्रस्तस्य करा अंशवः ‘करणो स्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचिः स्त्री पुंसयोर्दीधितिः fत्रयाम्इत्यमर. । तेषां कार्यदि सम्हास्तद्वत्पाण्ड श्वेतं गण्डस्यलं कपोलस्त स्मालत्परिपतदश्रुजलं बाष्पाम्भो यस्य स चन्द्रकिरणश्वेतकपोलंगलवृष्पा म्बुस्सन् चिरं बहुकालं ललाप विललाप विलापं चकारेत्यर्थः । अत्राऽनुप्रासः 'शब्दालङ्कर । अत्र 'ललाप' इति त्रियपदे भवाचकत्वं नाम दोयःउपसर्ग विनाऽर्थबोधकत्वाऽभावात् ।

भाषा

वह राजपुत्र, कोमल हृदय होने से, गुणों के अनुराग के कारण तथा अत्यधिक प्रेम से, चन्द्रमा की किरणों के समान सफेद पड़ गए हुए गालो पर से आसुओ को गिराता हुआ बहुत देर तक विलाप करता रहा ।

 द्रविडविषयराज्यविप्लवेन श्रवणपथातिथिना ततः सखेदः । आभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुचचाल

अन्वय


ततः असौ श्रयणपथातिथिना द्रयिडबिपयराज्यविप्लवेन सखेदः (सन्) अभिजनयति चोलराजपुत्रे श्रियम् अभिपेतुं समुच्चचाल ।

व्याख्या

ततश्चोलराजविषयकशोकानन्तरमसौ विक्रमाङ्कदेयः अवणयोः कर्णयोः पन्या मार्ग इति अवणपयः कर्णकुहरमार्गस्तस्याऽतिथिविवपरतेन घृतेनेयर्थः । , द्रविड विषयौ द्रविडदेशस्तस्य राज्यं शासनं तस्मिन् विप्लवो डिम्बः डिम्बे डमर विप्लवौ' इत्यमरः । तेन, खेदेत दुःखेन सहितः सप्तैव डु-खाक्रान्तस्समभिज- नवति कुलीने ‘सन्तति ”ननकुलान्यभिजनावप' इत्यमरः । चोलराजपुत्रे यीराजेन्द्रसमजेऽधिराजराजेन्द्रनामकं श्रियं राज्यलक्ष्मीमभिपेयतुं प्रतिष्ठापयितुं समुच्चचाल प्रतस्ये ।