पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४७ )


 उसने द्रविडराज की लडकी को तीनो लोको में दुर्सभ राम्पति दी । अपने स्नेहियो के सम्बन्ध में कल्याण करने की चितवृतिवालो की कृपा, उनके कन्या पुत्रादि पर भी हो जाती है ।

रणरभसविलासकौतुकेन स्थितिमथ बिभ्रदसौ यशोवतंसाम् ।
विधिहतकदुराग्रहादकाएडे गतमश्रृणोद्द्रविडेन्द्रमिन्द्रधाम्नि JJ७JJ

|

अन्वयः

}}

 अथ रणभसविलासकौतुकेन यशोवतंसां स्थिति बिभ्रत् असौ' विधिहतकदुराग्रहात् अकाण्डे द्रविडेन्द्रम् इन्द्रघाम्नि गतम् अश्रृणोत् । {{bold{c|व्याख्या}}}}  अय किञ्चित्कालानन्तर रणो युद्ध तस्य रभसो हर्षः 'रभसो हर्षवेगयो’ इति विश्वः । तस्य विलास क्रीड़ा लीला तस्य कौतुक कुतूहल तेन युद्धजनितहर्षलीला कुतूहलेन यशः कीर्तिरवतसो भूषण यस्यास्सा ता कीर्तिभूषणा स्थितिमयस्थां बिभ्रद्धारपल्स विक्रमाङ्कदेवो विधिर्ब्रह्मा स एव हतको नीचस्तस्य दुराग्रहाद् दुरभिनिवेशदकाण्डेऽनवसरे द्रविडेन्द्र चोलराजमिन्द्रधाम्नि स्वर्गे मत प्राप्त मृतमित्यर्थं । अश्रृणोदाकर्णितवान् ।

कुछ काल के अनन्तर, युद्ध जनित हर्ष की लीला के कुतूहल द्वारा यश से बिभूषित अवस्था में विद्यमान उस विक्रमाङ्कदेव ने क्रूर देव के दुराग्रह से द्रविडदेश के राजा की असमय में ही स्वर्ग में जाने की बात सुनी ।

मृदुहृदयतया गुणनुरागादतिमहतः प्रणयाच्च राजपुत्रः ।
हिमकरकरकाण्डपाण्डुगएड-स्थलगलदश्रजलश्चिरं ललाप ॥८||

अन्वयः

}}

 राजपुत्रः मृदुहृदयतया गुणानुरागात् अतिमहतः प्रणयात् च हिमकर करकाण्डपाण्डुगण्डस्थलगलदश्रुजलः (सन्) चिरं ललाप ।