पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३२२ )

भाषा

 इस चतुर व लौकिकव्यवहार में कुशल दूत द्वारा ऐसी ऐसी बात से बार बार समझाया हुआ और स्वयं भी अपने गुप्तचरो से चोल राजा के हर्दिक भव को जान लेने वाला, विक्रमाङ्कदेव, पूर्व सूचित तुङ्गभद्रानदी के तट पर गया ।

चोलभूमिपतिरप्यनन्तरं निर्जगाम नगरात्कृतोत्सवः ।
पुष्पसायकपताकया तया कन्यया सह सहासवक्त्रया।।६१॥

अन्वयः

 अनन्तरं कृतोत्सवः चोलभूमिपतिः अपि सहासवक्त्रया पुष्पसायक- पताकया तया कन्यया सह नगरात् निर्जगाम ।

व्याख्या

 अनन्तर विक्रमाङ्कदेवस्य तुङ्गभद्रानदीतटप्राप्त्यनन्तर कृतो विहित उत्सवो मह उद्भव उत्सव' इत्यमरः । येन स विहितमहश्चोलस्य चोलदेशस्य भूमिपत पृथ्वीपतिश्चोलेश्वरोऽपि हासेन सहित सहासं वध्यमानन यस्यास्सा तया प्रफुल्लाननया पुष्पाण्येव सायका बाणा यस्य स पुष्पसायक कामस्तस्य पताका वैजयन्ती 'पताका वैजयन्ती स्यात्केतन ध्वजमस्त्रियम्’ इत्यमरः । कामोद्वोधकत्वात्तत्स्वरूपा तया मन्मथध्वजरूपया तया प्रसिद्धया कन्यया स्वसुतया सह नगरान्निजराजधान्या निर्जगाम बहिर्निसृतवान्।

भाषा

 विक्रमाङ्कदेव के तुङ्गभद्रा नदी के तट पर पहुँचने पर चोलदेश का राजा भी मगलोत्सव मनाकर, प्रसन्न वदन और कामदेव जी ध्वजा के समान अपने स्वरूप से कामोद्दीपन करने वाली अपनी कन्या के साथ अपनी राजधानी से बाहर निकल पडा ।

सन्धिबन्धमवलोक्य निश्चलं तस्य कुन्तलनरेन्द्रसूनुना ।
शान्तसाध्वसमहारुजः प्रजाः स्वेषु धामसु बबन्धुरादरम् ॥६२

अन्वयः

 प्रजाः तस्य कुन्तलेन्द्रसूनुना निश्चलं सन्धिबन्धम् अवलोक्य शान्त- साध्वसमहारुजः (सत्यः) स्वेषु धामसु आदरं बबन्धुः ।