पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९३ )

किं करोषि निजयाथवा भुवा त्वं समस्तवसुधातलेश्वरः ।
केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ,३८॥

अन्वयः

 अथवा समस्तवसुधातलेवरः त्वं निजया भुवा कि करोषि, यत्र भूधरे केसरी यसति तत्र असौ भृगराजतां याति । '.

व्याख्या

 अयवेति पक्षान्तरे । रामस्तस्य सम्प्रस्य वसुधातलस्य भूतलस्येश्वरः प्रभुस्त्वं निजयः स्वकीयया भुवा पृथिव्या राज्येनेत्यर्थः । किं करोषि कप्रयोजनं घारयसि । न किमपीत्यर्थः ।यत्र यस्मिन्भूधरे पर्वते केसरी सिहो ‘सिहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिःइत्यमर,।वसति गच्छति तत्र तस्मिन् स्थानेऽसौ सिंहो मृगराजता मृगराजपदवीं याति प्राप्दति । ४२

भाषा

 अथवा सम्पूर्ण पृथ्वी के स्वामी, तुमको अपनी पृथ्वी की अर्थात् राज्य की क्या परवाह है । शेर जिस पर्वत पर जा बैठता है वही वह मृगराजपद को प्राप्त कर लेता है ।

याति पुण्यफलपात्रतामसौ यां भुवं निवससे महांभट ।
सा कुपार्थिवकदर्थेनोज्झिता त्वां पतिं हि लभते गुणोज्ज्वलम्॥३३॥

अन्वयः

 हे महाभद ! (त्वं) यां भुवं निवससे असौ पुण्यफलपात्रतां याति हि, सा कुपार्थिवदर्थनोज्झिता (या) गुणोज्ज्वलं त्वां पतिं लभते ।

व्याख्या

 हे महाभट ! हे महावीर ! रवं यां भूवं पृथिवी नियससे स्थितिं करोद्यि,असौ भूः पुष्यस्य मुक्तस्य फलानां मुखैश्वर्यसमृद्धीनां पाव्रतां निश्चयेन प्राप्नोति।सा भूमिः कुपार्थिवस्य कुस्सितनृपस्य भामनयं याति हि निश्चयेन प्राप्नोति । स भूमिः कृपायियस्य सितनृपस्य १ 'यं देशं श्रयते तमेव क्षुरुते बहुप्रतापजतम्’ इति यालिदास ।