पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(३००)

अन्वयः

 लोलवारिनिधिनीलकुण्डला द्राविडक्षितिपभूः रभसात् उपागतं तं क्ष्माभुजङ्गं विभाव्य उपजातसाध्वसा (सती) अकम्पत ।

व्याख्या


 लोली चञ्चली वारिनिधी पूर्व पश्चिमसमुद्भवेव नीले श्यामवर्णे कुण्डले कर्णभूषणे यस्याः सा, द्राविडदेशस्य पूर्वपश्चिमसमुद्रद्वयमध्ये विद्यमानत्वात् । लीलवारिनिधिनीलकुण्डला चञ्चलनीलसमुद्रयरूपयुग्मनीलकर्णावतंसा द्रविडा- नामयमिति द्राविड स चाऽसौ क्षितिपो भूपस्तस्य “भूर्भूमिद्रैविडाघिपभूमी रभसाद्वेगादुपागतं समागतं तं प्रसिद्धं पूर्वज्ञातं वा क्ष्मया पृथिव्याः द्रविडदेशभूमैर्वा भुजङ्ग पतिं विटं वा ‘भुजङ्ग विटसर्पयोःइत्यमरः । विभाव्य समालोच्यो- पजातं समुत्पन्नं साध्वसं भयं, समुत्पन्ना लज्जा या ‘साध्वसं भयलज्जयोः’ इत्यमरः । यस्याः स उपजातसाध्वसा भीता सती, लज्जायुक्ता सती वाऽकम्पत कम्पमाप । एकत्र भयेनऽन्यत्र सात्विकभावेन । यथा रभसरदागतं पूर्व- परिचितं कामुकं वीक्ष्य लज्जायुता कामिनी सात्विकभावेन कम्पते तथैव द्राविडराजभूमी रभसादागतं पूर्वज्ञातं विक्रमाङ्कदेवं निरीक्ष्य भयेन कम्पते स्मेति भाव । अत्र समासोक्त्यलङ्कारः श्लेषानुप्राणित . ।

भाषा

 चचल नीले रग के पूर्वपश्चिम समुद्र रूपी नीले कुण्डलो ( को धारण करने । वाली द्राविड राजा को भूमी रूपी कामिनी वेग से आए हुए पृथ्वी के राजा या कामुक विक्रमादित्य को देख कर भय से या लज्जा से कापने लगी । अर्थात् जिस प्रकार नीलम के बने कुण्डलो को धारण करने वाली कामिनी पूर्व परिचित कामुक को वेग से आए हुए देखकर लज्जा से सात्विक भाव उत्पन्न होने के के कारण रोमाञ्चित हो, कापने लगती हैं उसी प्रकार नीले पूर्वपश्चिम समुद्र रूपी नीले (नलम के) कुण्डलो को धारण करने वाली द्राविड राजा की भूमि वेग से आए हुए पूर्व परिचित विक्रमाङकदेव को देख कर भय से कापने लगी ।

तस्य सज्जधनुषः प्रतिक्रिया-शून्यपौरुषविशेषशालिनः।
द्राविडेन्द्रपुरुषस्ततः सभामाजगाम नयमार्गकोविदः ॥२४॥