पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९१ )

चिरात् बहुकालमभिव्याप्य निमज्जनं स्नानं प्रापुः प्राप्तवन्तः । गजैर्मार्गै रुद्धे सति वाजिना निस्सरणमार्गाभावात् तेऽश्वाश्चिरं स्नानावसरमवापुरि रिति भाव। लब्धानि । प्राप्तानि तीरे नदीतटे तरूणां वृक्षाणां कण्टकानि यैस्तैः क्रमेलकैरूष्ट्रैः पुनस्तटिनी नवीक्षिताऽपि न दृष्टाऽपि न । उष्ट्राणां कण्टकनि यत्वादत्र स्नानार्थं तैर्ध्यानमपि न दतमिति भावः ।

भाषा

{{gap}हाथियो के समूह से बाहर निकलने का रास्ता रुक जाने से घोडो ने चिरकाल तक नदी में स्नान किया । नदी के तट पर के वृक्षों के काँटे मिल जाने से ऊँटो ने नदी की ओर आंख उठ कर भी न ताका । अर्थात् सुन्दर जलाशय मिलने पर भी स्नान करने की अभिरुचि उनमें उत्पन्न न हुई ।

<poem>{{block center|अस्मद्रिददानवारिणा तस्य’ चारिनिधिराविलीकृतः

हन्त संततमदस्य विभ्रमानभ्रमुप्रियतमस्य दन्तिनः ॥१ दा॥

अन्वयः

{{gap}तस्य द्विरददानवारिणां आविलीकृतः वारिनिधिः संततमस्य अभ्रमु प्रियवतस्य दन्तिनः विभ्रमान् हन्त ! अस्मरत् ।

 

व्याख्या

तस्य विक्रमाङ्कदेवस्य द्वौ रदौ दन्तौ येषां ते द्विरदा गजाः दन्ती दन्तावलो

हस्तो द्विरदोऽनेकपो द्विपःइत्यमरः । तेषां दानवारि मदजलं ‘गण्डः कटो मदो दानम्' इत्यमरः । तेन गजमदजलेनाऽडविलीकृत कलुषीकृतो बारिनिधिः समुद्रः सन्ततोऽविच्छिश्नो मदो यस्य तस्य निरन्तरनिस्सरन्मदजलस्यऽभ्रमुर्नामैरावत गजस्याङ्गना 'ऐरावतीभ्रमातङ्गैरायणाभ्रमुवल्लभा इत्यमरः । तस्याः प्रियतमोडत्यन्तप्रियः पतिस्तस्य दन्तिन ऐरावतस्य विभ्रमान् विलसान् हन्तेति नेदेऽधुना तत्समीपे देवैरपहतस्यैरावतास्याऽभाषादस्मरत् सस्मार अत्र सेनागज सम्बधेन तत्सदृशैरावतस्मरणात्स्मरणालङ्कारः। '

र तेनेति पाझतस्येति पाठ राषेत प्रतिभाति}}