पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २८६ )

भाषा

 सोमदेव की सेना के आजाने पर विपक्षी राजाओं के लिये यमस्वरूप विक्रमाङ्कदेव ने क्रूरता से मार काट करने में प्रवृत्त उसकी सेना को, उन मदोन्मत्त हाथियो के पाँवो तले कुचला कर क्षण भर में नष्ट कर दिया ।

किं बहुप्रलपितैः पुनः पुनः प्रत्यनीकपृतनाः समागताः ।
कालवक्त्रकुहरे निवेश्य स स्वाङ्गशेषमकरोन्महीपतिम् ।८।

अन्वयः

पुनः पुनः बहुप्रलपितैः किम् । सः समागताः प्रत्यनीकपृतनाः काल वक्त्रकुहरे निवेश्य महीपतिं स्वाङ्गशेषम् अकरोत् ।

व्याख्या

पुनः पुनः भूयो बहुप्रलपितैर्चेबहुभाषितैः किं न किमपि प्रयोजनम् । स विकमाङ्कदेवः समागताः समराङ्गण प्रत्यागता ( प्रत्यनीकस्य विपक्षस्य शत्रोरि- त्यर्थः । पृतनास्सेनाः (कर्म) ‘अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । ध्वजिनी वहिनी सेना पृतनाऽनकिनचमूः इत्यमरः । कालस्य यमस्य वक्त्रं मुखमेव कुहरं बिलं ‘अथ कुहरं सुषिरं विवरं विलम्’ इत्यमरः । तस्मिभिवेश्य प्रवेश्य महीपतिं पृथ्वीपतिं सौमदेवं स्वस्याऽङ्गं शरीरमेव शेषमवशिष्टांशो यस्य तं स्वशरीरमात्रावशेषं निस्सहायमित्यर्थः । अकरोत् कृतवान् ।

भाषा

बार २ बहुत कहने से क्या लाभ । उसने आई हुई विपक्षी पलटनो को यमराज के मुख रूप बिल में डालकर राजा सोमदेव को केवल शरीर मात्र शेष बना दिया । अर्थात् उसकी सब सेना नष्ट कर डाली ।

राजहंसमिव बाहुपञ्जरे श्रीविलासभुवि लालयन्यशः ।
तत्र तत्र शतपत्रलोचनश्चित्रमभ्युदयमाससाद सः ॥६॥

अन्वयः

शतपत्रलोचनः सः श्रीविलासभुवि बाहुपञ्जरे राजहंसम् इव यशः लालयन् (सन्) तत्र तत्र चित्रम् अभ्युदयम् आससाद ।