पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२८० )


वक्तुं कस्य पुरुषस्य कवेरित्यर्थः । याचां प्राणीनां विस्तरो विस्तारोऽस्ति । न कस्याऽपीत्यर्थः । मालोपमार्थान्तरन्यासालङ्कारयोः सङ्करः । शार्दूलविक्री डितच्छन्दः । ‘सूर्याश्वैर्मसजस्तता: सगुरवः शार्दूलविक्रीडितम् इति लक्षणात् ।

भाषा

अकेले विक्रमाङ्कदेव के चले जाने से अर्थात् न रहने से चालुक्य राज्य की परिस्थिति, वसन्त या चैत्र मास के विना वनभूमि के समान, मौर्वी के विना धनुष के समान, मोती के विना सीप के समान और माधुर्यगुण के बिना कविता के समान शोभित नही होती थी । सुमूहर्त में उत्पन्न महात्माओं की शक्ति के वर्णन करने का वाक्सामर्थ्य कोन रख सकता है अर्थात् कोई नही ।

 इति श्री त्रिभुवनमल्लदेव–विद्यापति-काश्मीरकभट्ट श्री विल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्ये चतुर्थ सर्ग।


नेत्राब्जभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात्
भारद्वाजवुधोतमात्समुदितः श्री विश्वनाथः सुधीः ।
चक्रे राम कुवेरपण्डितवरात्संप्राप्तसाहाय्यक
ष्टीकायुग्ममिदं रमाकरुणया सर्गे चतुर्थे क्रमात् ।

ॐ शान्तिः शान्ति शान्ति।