पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २४२ )


उत्सङ्गे तुङ्गभद्रायास्तदेष शिवचिन्तया।
वान्छाम्यहं निराकर्ते देहप्रहविडम्बनाम् ॥५६॥

अन्वयः

 तत् एष: अहं तुङ्गभद्रायाः उत्सद्दे शिवचिन्तया ह्रमहविडम्बनां निराकर्तुं वाञ्छभि ।

व्याख्या

 तत्तस्मात्करणात् शिवसायुज्यप्राप्तिहेतो एषोऽहं तुङ्गभद्रायास्तुङ्गभद्रा- नाम्ना नद्द्या उत्सङगे तटं इत्यर्थः । शिवचिन्तया शिवध्यानेन बेहस्य शरीरस्य ग्रहो ग्रहणं धारणमित्यर्थः । तस्य विडम्बनामुपद्रवं जन्मग्रहणदुःखं निराकर्तुमपनेतुं वाञ्छामि समभिलषामि । शिवसायुज्येत पुनर्जग्मग्रहणदुःखं । भवत्वित्यभिलषामीति भावः ।

भाषा

 शिवसायुज्य मुक्ति प्राप्त होने के लिये में तुङ्गभद्रा नदी के तट पर शकर का ध्यान करते हुए फिर से जन्म लेने के दुख को सदा के लिये दूर कर देने की कामना रखता हैं ।

यातोऽयलुपकाराय कायः श्रीकण्ठसेवया ।
कृतघ्नव्रतमेतस्य यत्र तत्र विसर्जनम् ॥६०॥

अन्वयः

 अयं कायः श्रीकण्ठसेवया उपकाराय यातः । एतस्य यत्र तत्र घिसनं कृतघ्नत्रतम् ।

व्याख्या

 अयं काय: देहः श्रीकण्ठस्य शिवस्य सेवया परिचयंयोपकाराय स्याभीष्ट सिद्ध्यर्थं यातो गतः । एतस्य वपुषो यत्र तत्र तीर्थादन्यत्र विसर्जनं त्यग: कृतं cनन्तति कृतघ्नाः परोपकारविस्मरणशलास्तेप व्रतमनुष्ठानं कार्यं मिथ्यर्थः ।

कृतघ्नाः एय येनाऽभीष्टसिद्धि साघयन्ति तस्य कार्यनिष्पावनादनन्तरं तादृशं योग्यं

समादरं न भुर्वन्ति । एवमेषाऽनेन देहेन शिवसेद्वारा मम महानुपकारो जातस्तस्मादस्य तीर्थस्थानेष्वेव परित्यागो मुक्ततर इति भावः ।