पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३६ )

शिवसायुज्य की इच्छा रखते वाले उस राजा को मान स्वर्गदुतो का कोई भहत्व ही नही है ऐसा प्रकट करते हुए वह मरणकालिक अधखुली आखें रखने लगा।

अन्तर्दहमिवालोक्य प्रियां कीर्ति विनिर्गतम् ।
दर्शयन्दशनज्योत्स्ना-मथोवाच स मन्त्रिणः ॥४६॥

अन्वयः

 प्रथ सः मन्त्रिणः अन्तर्दाहम् आलोक्य विनिर्गतां प्रियां कीति इव दशनज्योत्स्नां दर्शयन् उवाच ।

व्याख्या

अथाऽनन्तर स राजा मन्त्रिण आमात्यान्प्रति मन्त्रिणमित्यर्षेः अन्तदहमन्तः सन्तापमालोचय दृष्ट्वा विनिर्गता बहूिनि सुता प्रिया हुद्या किर्तिमिव यश इव शुबलत्वाद्दशनज्योत्स्ना दन्तचन्द्रिका ‘चन्द्रिका कौमुदी ज्योत्स्न' इत्यमरः । दर्शयन् प्रकटयन्नुवाच जगाद ।

भाषा

 इसके बाद वह राजा मन्त्रियो को घबडाया हुआ देख कर, बाहर निकलने वाली अपनी (सफेद) प्रिय कोर्ति के समान दन्तकान्ति को फैलाते हुए कहने लगा ।

क्षिप्ता खुकुटमाणिक्य-पट्टिकासु महीभुजाम् ।
टङ्कनेव प्रतापेन निजाज्क्षरतालिका ॥५०॥

अन्वयः

महीभुजां मुकुटमाणिक्यपट्टिकासु प्रतापेनटंकेन इव निजात्राक्षरमालिका क्षिप्ता ।

व्याख्या

महीं भुञ्जन्ति ते महीभुजरतेषा शचीं मुकुटानां किरीटाना माणिक्यान्येव मणय एवं पट्टिकास्तसु प्रतापेन प्रभावेण टङ्कने्व पाषाणवारणेनेव टङ्कः पाषाणवारण,' इत्यमरः । तिजस्य स्वस्याऽऽज्ञानानादेशानामक्षरणि ततोषक