पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२२३)


अन्वयः

द्रुमालिषु तद्भीतिविद्रुताना 'चोलकान्तानाम् अलका अद्यापि कर्पूरति लकाङ्किताः दृश्यन्ते ।

व्याख्या:

' द्रुमाणा वृक्षाणामालय पक्तयस्तासु द्रुमाणामालयो येषु वा धनेषु तस्माद्रा जकुमाराद्भीतिभय तया विद्रुताना पलायिताना, चोलकान्ताना चोलदेशस्यका- मिनीनामलका केशपाशा अद्यापि कर्पूरेण कर्पूरमिश्रितेन तिलकेनाऽङ्किता शोभिता दृश्यन्ते इति विरोध । पक्ष कर्पूरनामकतिलकनामकवृक्षैरङ्किता ' सम्बद्धा इति परिहार । पतिमरणातद्भीतिविद्रुतना स्त्रीणा अलका कर्पूर तिलकेनाऽङ्किता दृश्यन्त इति विरोधस्तत्परिहास्तु कर्पूरतिलकवृक्षेषु आसक्ता अलका इति भावः । अत्र श्लेषानुप्राणितो विरोधाभासलङ्कारः ।

भाषा

उस राजा के भय से वृक्षो के समूहा में से या जगलो में से भागने वाली चोर देश की नारियो के केश आज भी कपूरमिश्रित तिलक से शोभित दिखाई देते है। विधवा होकर, भागने वाली स्त्रियो के केश में तिलक इस विरोध के दूर करन के लिय उन स्त्रियो के कर्पूर और तिलक के वृक्षो से फसे हुए केश दिखाई देते हे एसा अथ करन से विरोध दूर हो जाता है ।

क्षणाद्विगलितानर्घ्य-पदार्था द्रविडक्षितेः ।
प्राकारसूत्रशॅषाभूत् काञ्ची तद्धाहुकम्पिता ॥२८॥

अन्वयः

तद्भाहुकम्पिता क्षणात् विगलितानर्व्यद्पदार्था द्रविडक्षितेः काञ्ची प्राकार सूत्रशषाभूत्

व्याख्या:

तस्य विक्रमाङ्कवस्प बाहुना भुजेन कम्पिता घर्षिता पक्षे सचालिता क्षणात क्षणमात्रादेव विगलिता नष्टा पक्षे पतिता अनध्यपदार्था बहुमूल्यरत्नादि पवार्या यस्याः सा द्रविडक्षितेद्रविडराजपृथिव्या काञ्ची नाम्ननगरि पक्षे रशना प्रकारस्य प्राचीरस्य 'प्राकारो वरण साल" प्राचीर प्रांनतो वति '