पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२४ )


त्यमरः ।सूत्रं भग्नावशेषचिह्नरूपरेखेव योऽवशिष्टाशो यस्याः सा पक्षे प्रकर्षेणऽऽकारे सूत्रमेव शेषो यस्याः साऽभूत् । श्लेषानुप्राणितः समासोक्तिरलङ्कारः ।

भाषा

उस राजकुमार के भुजबल से त्रस्त और क्षणभर में जिसके बहुमूल्य रत्न नष्ट हो गए हैं ऐसी द्रविड़ राजा की राजधानी काञ्ची प्रकार (बाहरी दीवाल) के नष्ट हो जाने से उसके चिन्ह की लकीर मात्र शेष रह गई हो ऐसी हो गई यी । पक्ष में उस राजकुमार के बाहु से हिंलाई गई द्रविड देश रूपी कामिनी को करधनी, हिलाने से बहुमूल्य रत्न के गिर पडने के कारण, आकार में डोरा मात्र शेष रह गया हो, ऐसी हो गई थी ।

<poem>तेनानास्पदमात्मीय–प्रतापोत्कर्षरार्गिणा । चक्रेऽनङ्गप्रतापस्य १वेङ्गिभूपाङ्गनाजनः ॥।३६।।

अन्वयः

अन्वयः

आत्मीयप्रतापोकर्परागिणा तेन वेङ्गिभूपाङ्गनाजनः अनङ्गप्रतापस्य अनास्पदं चक्रे ।

व्याख्या

आत्मनोऽयमित्यात्मीयः प्रतापः प्रभावस्तथ्यौत्कर्षाोभिवृद्धिस्तस्य रागिणाऽ भिलापुकेण तेन राजकुमारेण वेङ्गिभूषस्याऽङ्गनाजन रमणीसमूहोऽनङ्गप्रतापस्य कामदेवप्रभावस्यऽनास्पदभभाजनं चक्रे कृत । वेङ्गिभूपस्य पराजयादापति सागरमग्नास्तदङ्गनाः कामसम्बन्धिविलासरतिक्रीडादीन् सकलान् सुखान्विस्मृत वत्य इति भावः । अथवा पतिमरणात्तासां कामक्रीडा सर्वथा लुप्तेति भावः ।

भाषा

अपने प्रताप का उत्तपं चहने वाले उरा राजकुमार ने वेङ्गिभूपाल की रानियो को कामदेव के प्रताप का अस्थान कर दिया । अर्थात् राजा के मर जाने से उनमें कम वासना लुप्त हो गई ।

९ वैगिंदेश भारतस्य दक्षिणपूर्वे गोदावरीकृष्णानद्योर्मध्ये विद्यमान आसीत् ।