पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२० )


कुङ्कुमादिरक्तीकरणलेपाभावाञ्च शुक्लत्त्यं जातमिति भावः । अत्राऽप्य- सङ्गस्यलङ्कारः ।

भाषा

दिशा रूपी भीतो पर उसके यशरूपी सफेदी की कूचि के फिरने से द्रविड़ देश की ललनाओं वे कपोलस्थल सफेद, पड गये, यह एक आश्चर्य की बात है । अर्थात् द्रविड देश के वीरों को मारडालने से उनकी स्त्रियो वे कृपोलस्थल दुःख से अथवा केसरिया चन्दन आदि का प्रयोग न होने से सफेद पड़ गये थे ।


गलितोतुङ्गशृङ्गत्वाद् द्विपां तेन जिगीषुणा ।
अपि लूनशिरस्केन राजधानी व्यधीयत ॥२३॥

अन्वयः

जिगीषुणा तेन द्विषां राजधानी अपि गलितोटत्तुङ्गशृङ्गत्वात् लूनशिरस्का इव व्यधीयत ।

व्याख्या

 जेतुमिच्छुजिगीषुस्तेन जिगीषुणा विजयैषिणा तेन विक्रमाङ्कदेवेन द्विषां शत्रूणां ‘द्विड्विपक्षाहितामित्र दस्युशात्रवशत्रवः' इत्यमरः । राजधानी धीयन्ते जानीऽस्यामिति धानी, राज्ञो धानी राजधानी प्रधानपुरी अपि गलितानि भग्नानि सन्ति पतितान्युत्त्तुङगान्यत्युचानि शृङाणि शिखराणि ‘कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । यस्यः सा तस्या भावो गलितोत्तुङ्गशृङ्गत्वं तस्मात् कारणाल्लूनं च्छिनं शिरो मस्तकं यस्याः सा लूनशिरस्केव शेषाद्विभाशेति कप्’ व्यधीयत कप्' सम्पादिता । तस्या अत्युच्चप्रासादशिखरपतनात् राजधानी छिन्नमस्तकेव भाति स्मेति भावः । अत्रोत्प्रेक्षालङ्कारः ।

भाषा

विजय की इच्छा रखने वाले विक्रमाङ्कदेव ने शत्रु की राजधानी के ऊँचे २ शिखरो के टूट कर नीचे गिर पड़ने के कारण , मानो उसे भी सिर की बना दिया ।

तत्प्रतापमवोचन्त वस्त्रैविंगलदश्रुभिः ।
पुरन्ध्रयो नरेन्द्राणां जलाद्रासमतां गतैः ।२४।