पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१६ )


लभ्यत्वादधिकं शोकमापेति भावः । कालकूटस्याऽप्युपतिः समुद्वादेव जातेति पौराणिक कथाऽत्राऽनुसन्धेया । अत्राऽतिशयोक्तिरलङ्कारः ।

भाषा

उसकी सेना द्वारा रत्नादि के लेलेने से लूट लिया गया हुआ समुद्र, दुख से मरने का उपाय सोचते हुए अपने कालकूट नाम विष को शंकर ने अपने गले में रख लिया है, यह सोचकर, बहुत शोक करने लगा । अर्थात् यदि वह विष उसके पास होता तो उसके खाने से शीघ्र मृत्यु हो जाती ।

विद्रमेषु समुद्रस्य कान्ताबिम्बौष्ठकान्तिषु ।
अराजन् राजपुत्रस्य प्रीतिपात्रीकृता दृशः । १७।

अन्वयः

 खमुद्रस्य कान्ताबिम्बौष्ठकान्तिषु विद्रुमेषु राजपुत्रस्य प्रीतिपात्रीकृताः दृशः अराजन् ।

व्याख्या

 समुद्रस्य पयोपैः कान्ताना रमणीना बिम्बफलवद्रक्तवर्णं औष्ठा अध- रास्तेषु कान्तिरिव कान्तिर्येषु तेषु विद्रुमेषु प्रवालेषु ‘अय विद्रुम पुसि प्रवालं पुनपुंसकम्' इत्यमरः । राजपुत्रस्य विक्रमाङ्कदेवस्य प्रीतेः स्नेहस्य पात्रीकृता भाजनीकृताः प्रेमार्द्रा इत्यर्थः । दृशो नयनान्यराजन् शुशुभिरे लग्नानीति भावः ।

भाषा

स्त्रियो के बिम्ब फल के ऐसे लाल ओठो के समान दिखाई पडने वाले समुद्र के मूंगो पर उस राजपुत्र की प्रेम भरी दृष्टि पडी ।


तेन केरलभूपाल-कीलालकलुपीकृतः ।
अगस्त्यमुनिसंत्रासगत्याज्यत पयोनिधिः ॥१८॥

अन्वयः

 तेन केरलभूपालकीललकलुषीकृतः पयोनिधिः अगस्त्तयमुनिसंत्रासम् अत्याज्यत ।