पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२०३)


प्रतियंस्य तेन पलायनतरलितमनसा तेनराबतेनाऽप्येष दूरं रणभूमितो महदन्तरं समत्सरितोऽपनीतः। विक्रमाङ्कदेवस्य गजा गन्यगजा’ आसन्निति भावः । यस्य गन्धं समाघ्राय पलायन्तेऽपरे गजाः । स सुगन्यरजाः प्रोक्त इति । अत्राति- शयकोक्तिरलङ्कारस्तेऽस्य लकतरं शवं ध्वन्यते ।

भाषा


इन्द्र को इस विक्रमाङ देव का संग्राम देखने को उत्कण्ठा हुई । परन्तु इन्द्र का घोडा उच्चैश्रवा, इस राजकुमार के कान तक खीच कर चलाये जाने वाले धनुष के द्वार को ना सहन कर सका। अर्थात् उसके धनुष ये टकर से भडक गया। इसलिये इन्द्र ऐरावत नाम के अपने हाथी पर सवार हुआ। परन्तु इस राजकुमार के युद्ध की भावना से क्रोधपुक्त गन्ध गज की गन्ध से भयभीत होकर) भाग जाने में ही प्रेम रखने वाला अर्थात् अपना कल्याण रामझने वाला ऐरावत भी इन्द्र को युद्धभूमि से दूर भगा ले गया ।

काञ्ची पदातिभिरमुष्य विलुण्ठिताभूद
देवालयध्वजपढावलिमात्रशेषा ।
लुण्टाफतृप्तनिख़िलाम्बरडबराणां
कौपीनकार्पणपरेख पुराङ्गनानाम् ॥७६॥

अन्वयः

अमुष्य पदातिभिः विलुण्ठिता (सती) देवलयध्वजपटावलिमात्रशेषा काञ्ची लुप्टाछनृप्तनिखिलाम्बरडम्बराण पुराङ्गनानां कौपीनकार्पण्एपरा इव अभूत् ।

व्याख्या

अमुष्य विक्रमाङ्कदेवस्य पदातिभि पादचारिसंनिकवलुण्ठिता हठादपहृत रावंस्वा सती देवानामालया वलय देवमन्दिराणि तेषां ध्वजेषु पताकाडु संसक्ता यार पटावलिस्तन्मात्रमेव पताफांशुकान्येव शेयोऽवशिष्टवस्त्रभागो यस्यां सा काञ्ची तनस्वी चोलराजधानी लुण्टार्चहंदपहरणशीलेनृतान्यपहृतानि निखिलाम्बराममखिलवस्त्राणां इबरापाठोपा पास तास्तासां पुराङ्गनानां