पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२०२)


पूर्वाद्रेः पूर्वाचलस्य झटकेषु नितम्बेषु ‘कटकोऽस्त्री नितम्बोन्द्रे:' इत्यमरः । प्रालेयमिव हेिममिव शुद्धं श्वेतचणं यशः कीति गायन्ति स्म सीतपुरस्सरं स्तुवन्ति स्म ।

भाषा

युद्ध में गौड या बगाल के राजा को जीत कर उसके हाथियो को । छीन लेने वाले, कामरूप या असम के राजा की रामृद्ध प्रतपथी को समूळ नष्ट कर देने वाले उस राजकुमार विनमाङ्कदेव की बरफ के समान श्वेत कीfत को, सूर्य के रथ के पहिओ की घडघडाहट से प्रात काल को निद्रा के आनन्द से वञ्चत अर्थात् जागपडी हुई सिद्ध नामक देव यन्याएँपूर्वाचल के नीचे के भागो में गाया करती थी ।

आसीत्तस्य समुत्सुकः सुरपतिः संग्रामसंदर्शने
सेहे किन्तु न गाढपीडितधनुष्टङ्कारमुच्चैश्रवाः।
आरूढः सुरसारणं रणरसकृद्रभगन्ध-ग्रहात्
तेनाप्येप पलायनप्रणयिना दूरं समुत्सारितः ॥७५॥

अन्वयः

सुरपतिः तस्य संग्रामदर्शने समुत्सुकः आसीत् । किन्तु उचैःश्रवाः गाढपीडितधनुष्करं न सेहे । (अतः) एषः सुरवारणम् आरूढः । (किन्तु) रणसनुर्द्रभगन्धग्रहात् पलायनप्रणयिना तेन अपि एषः दूरं समुत्सारित:

व्याख्या

सुराणा देवाना पतिः स्वामन्द्रस्तस्य विक्रमाङ्कदेवस्य सम्रामाणा युद्धानां बशने कौतुकेन निरीक्षणे रात्सूक उत्कण्ठित आसीत् । विक्रमाङ्कदेवरय विचित्र युद्धकला सर्वतो निशम्प तस्य मुखदर्शने कौतुकयुक्तरन् समुत्सुक आसीदिति भावः । किन्तुल्चे.श्रवा इन्द्राश्वः ‘हय बच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम् ’ इत्यमरः । गहुँ यथास्यात्तथा पीडित धनुः शरासन तस्य टकरं शब्दं न सेहे न सोढं समर्थः । टङ्कारशब्दं श्रुत्वा पलायित इति भावः । अत एष इन्द्रः सुरवारणमैरावतमारूढोधिष्ठितः । किन्तु रणरसेन सप्रामरसेन क्रुद्धः कुपिता इभा गजास्तेषां गन्धस्य प्रहत प्रहृणात् पलायने वेगेन दूरापसरणे प्रणयः।