पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(१९९ )


दूरीकरणाय चन्द्रमसः सुधाशोः प्रभा ज्योरुन संचरितेव मुसातेिव । विष्णु रूपोऽपि स नाभिकमलोत्पत्तिमुदरस्थ-~हारजनितोज्ज्वलकान्तिभिश्चन्द्रमसो पौरस्यैव प्रसार्य निवारितवान् । यतः कमलानि न चन्द्रिकायां विलसन्ति प्रादुर्भवन्तीति भावः । अत्र सापन्हवोपेक्षालङ्कार:।

भाषा

 विक्रमाङ्क् देव के छद्र से अवतीर्ण विष्णु ने अपनी नाभी में से कमल की उत्पत्ति को रोकने के लिये, अपने पेट पर के मोती के हार को उज्वल कान्ति से मानो चन्द्रमा की नादमी फैला दी थी । अर्थात् चन्द्रिका में कमल नष्ट होते है इसलिये मोती के हार की भान चादनी की ऐसी चमक फैला कर कमल की उत्पत्ति रोक दी ।

न भोजराजः कविरञ्जनाय खङ्गोऽथवा कुञ्जरदानदक्षः ।
हस्ताम्बुजे तस्य गुणिप्रियस्य सहपैमाविष्कृतमेवर्षे ॥७१॥

अन्वयः

 गुणिप्रियस्य तस्य सहर्षम् आविष्कृत हेमवर्षे हस्ताम्बुजे (सति) कुर दानदक्षः भोजराजः अथवा मुञ्जः कबिञ्जनाय न ।

व्याख्या

 गुणिनो गुणवन्तः प्रिया यस्य स तस्य गुणिप्रियस्य तस्य राजकुमरस्य विक्रमाङ्कदेवस्य हर्षेण सहित सहभं सानन्दमाविष्कृतं प्रकटकृतं हैस्नः सुवर्णस्य वयं दृष्टिर्येन स तस्मिन् हस्त एवाम्बुज कमलं तस्मिन् करकमले विराजमाने सति कुञ्जराणां हस्तिना दात प्रदान तस्मिन् दक्षः प्रयीण भोजराजो धाराधी शोऽथवा मुञ्जस्तत्पूर्ववर्ती मुजनामनुपः कबनां रञ्जनं प्रसनकरण तस्मै करिदानद्वारऽपि कबीन मनः प्रसादाय न, न तथा समर्थ इति भावः ।

भाषा

 गुणिजन से प्रेम रखने वाले उस राजकुमार के, प्रसन्नतापूर्वक सुवर्ण की वृष्टि करने वाले कर कमल के रहते हुए अर्थात् अपने हाथ से गुलियो को सहर्ष सुवर्णं दान करते रहने पर, कवियो को हाधिपो का प्रदान करने में प्रवीण राजा भोज या राजा भुञ्ज, कवियो को प्रसन्न करने में, वैसे समर्थ नही हुए ।