पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९८ )


अन्वयः

 शृतितुङ्गस्य रणाङ्गणेषु उत्कन्धरान् एव हठात् प्रहर्तुः यस्य कृपाणप्रतिषेधमार्गः नृपाणां नम्रभावात् अपरः न आसीत् ।

व्याख्या

 अतितुङ्गस्याऽन्त्युच्चस्य ‘उज्चप्रांशून्नतोदग्रीच्छ्रितास्तुंगे ' इत्यमरः । रणाङ्गणेषुसमरभूमिषूद्गतोन्नता कन्धरा प्रीवा येषां तानेव ऊर्ध्व स्थितप्रोवानुद्धतार्नेवेत्यर्थः ।नृपान् हठात्मसमं प्रहर्तुर्नाशयितुर्यस्य राजकुमारस्य कृपाणस्य खङ्गस्य प्रहारस्येत्यर्थः । प्रतिषेधो निषेधस्तस्य सार्गःपत्याः कृपाणप्रहारजनितस्वनाशाद्रक्षणोपाथइत्यर्थः । नृपाणां विपक्षाणां राज्ञां नम्रभावाद्विनयेन पराजयस्वीकारादपरोऽन्यनाऽऽसीत् । ये खलून्नतां प्रोवांकृत्वा तेन सार्द्धमभिमानेत युद्धाय समागत-स्तेषामेव नाशो जातः । ये खलु नम्रभावादस्य पुरतः पराजयं स्वीचक्रुस्ते तु सुरक्षिता इति भावः ।

भाषा

 रणभूमि में अभिमान से ऊँची गर्दन कर युद्ध के लिये आने वालो को हो चुन २ कर मारने वाले उस अत्युन्नत राजपुत्र की तलवार के प्रहार से विपक्षी राजाओं को बचने का उपाय, नम्रता से पराजय स्वीकार कर लेने के अतिरिक्त दूसरा नही था।


व्याजावतीर्णेन जनार्दनेन तेनोदरे हाररुचिच्छटाभिः ।
नाभीप्तोजोह्नमवारणाय संचारिता चन्द्रमसः प्रभेव ॥७०॥

अन्वयः

 व्याजावतीर्णेन जनार्दनेन तेन उदरे झाररुचिच्छटाभिः नाभीसरोजद्रमकरष चन्द्रमसः न स्यति इव

व्याख्या

 व्याजेन छलेन विक्रमाङ्कदेव रूपेणेत्यर्थः । अवतीर्णः पृथ्वीतले समागतस्तेनजनार्दनेन विष्णुना तेन राजकुमारेणोवरे कुक्षौ 'पिचण्डकुक्षी जठरोदरं तुङ्न्म्त्मरः हारस्य मुक्ताहारस्य रुचनामुज्ज्वलकार्तीनां छटभिश्शोभाभमभ्यो विष्णुवत्स्वनाभ्यां सरोजस्य कमलस्योद्गम उत्पतिस्तस्य मारणाय