पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९० )

बहने वाली नदी, समुद्र में जा मिलने की ही अपेक्षा रखती है । अर्थात् सिफारिश से गुणहीन सोमदेव के युवराज पद पर स्थित होने पर भी राज्य श्री विक्रमाङ्कदेव को ही अपनाती थी क्योकि जल प्रवाह से नीच स्थान में बहने वाली नदी समुद्र में ही मिलने की अपेक्षा रखती है ।

देवोपदेशाद्गुणदर्शनाञ्च स एव चित्ते नृपतेरुवास ।
यथा स्तुतं तपरीक्षकेण दृष्टप्रभावं च महार्हरयत्नम् ॥५८॥

अन्वयः

 सः एव देवोपदेशात् गुणदर्शनात् च नृपतेः चित्ते उवास । यथा रत्नपरीक्षकेण स्तुतं दृष्टप्रभावं च महार्हरत्नम् ।

व्याख्या

 स एव विक्रमन्कदेव एव देवोपदेशादाऽऽकाशवाण्या. अयणात् गुणदर्शनाद्वि क्रमान्कदेवे शौर्यादिगुणानामनुभवाच्च भूपते राज्ञश्चित्ते मनसि 'चित्त तु चेतो हृदयं स्वान्त हृन्मानसं मनः' इत्यमरः । उवास स्थितिं चकार । यथा रत्न परिक्षकेण चैकटिकेन स्तुत प्रशसित दृष्टोऽनुभूतः प्रभावः सामथ्यं यस्य तत् वृष्टप्रभावमनुभूतसामर्थ्यञ्च महार्हरत्नं महधं रत्नम् । वैकटिकेन प्रशसित- मनुभूतसामर्थ्य च बहुमूल्य रत्नं राज्ञो हृदये वक्ष स्थले धार्यते तथैवाऽऽकाशवाण्या, प्रशसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः ।

भाषा

 जिहरी द्वारा प्रशासित और अनुभूत रामर्य्य वाले बहुमूल्य रत्न के समान आकशवाणी द्वारा प्रशसित और अनुभव में आये हुए उसके गुण से विक्रमाङ्कदेव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया । अर्थात् जिसप्रकार जौहरी द्वारा प्रशसित और अनुभव मे आए हुए उसके सामर्थ्य से बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वेसे ही आकाशवाणी से प्रशसित और अनुभय में आए हुए उसके गुणों से विक्रमान्क देव ने राजा के हृदय में स्थान प्राप्त कर लिया ।

स यौवराज्यश्रियमाश्रितस्य ज्येष्ठस्य राज्ये च पितुः स्थितस्य ।
कार्यं द्वयोरप्यखिलं बभार भूशेपयोर्भारमिवादिकूर्मः ॥५६॥