पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १८८ )

भाषा

 आज्ञा का शिरसा पालन करने वाला जिसका में छोटा भाई हूँ उसके दिग्विजय में असामथ्यं सम्भावित नहीं हो सकता है । वह अपने स्थान पर ही रहकर आश्चर्यजनक काम करता हुआ रक्षामणि की रामानता को प्राप्त हो । अर्थात् क्षामणि जहाँ बधा रहता है वही रहकर सम्पूर्ण विध्नो को अपने प्रभाव से दूरकर सब प्रकार का आश्चर्यजनक काम कर मनुष्य को रक्षा करता है वैसे ही सोमदेव अपने स्थान पर ही रहकर मेरी सहायता से आश्चर्य जनक कार्य करने के यश का भागी होकर प्रजा की रक्षा करे ।

इत्यादिभिश्चित्रतरैर्वचोमिः कृत्वा पितुः कौतुकयुत्सवश्च ।
अकारयज्ज्येष्ठसुदारशीलः स यौवराज्यप्रतिपत्तिपात्रम् ॥i५५॥

अन्वयः

 उदारशीलः सः इत्यादिभिः चित्रतरैः वचोभिः पितुः कौतुकम् उत्सवं च कृत्वा ज्येष्ठं यौवराज्यप्रतिपत्तिपात्रम् अकारयत्।

व्याख्या

 उदारमसंकुचितं शील स्वभावो यस्य स उदारशील उदारस्वभावः स राजपुत्रो विक्रमाङ्कदेव इत्यादिभिरेवम्भूतैश्चित्रतरैविचित्रैर्वचोभिर्वाक्यैः पितुराह वमल्लदेवस्य कौतुकं कौतूहलमुत्सवमान्दावसरञ्च 'उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः । कृत्वा जनयित्वा ज्येष्ठं ज्येष्ठभ्रातरं सोमदेवं पौव- राज्यस्य युवराजपदस्य प्रतिपत्तिः स्वीकृतिस्तस्य पात्रं स्यानमकारयत् कारित वान् । स्यवचःप्रसरैज्येष्ठभ्रातुर्यैवराज्यप्रदानस्वीकृतिं लब्धवानिति भावः ।

भाषा

 उदार स्वभाव वाले उस राजपुत्र विक्रमाङ्कदेव ने ऐसी २ अनेक आश्चर्य जनक बातें कहकर अपने पिता आहवमल्लदेव राजा के कुतूहल और आनन्द के अवसर को उत्पन्न कर, अपने बड़े भाई सोमदेव को युवराज पद पर नियत करने की स्वोकृति बराली ।

स्वयं समाधास्यति चन्द्रमौलि-रम्लानकीर्तेरभिवाञ्छितं मे ।
कायं विचार्येति सुतोपदिष्टं स सर्वमुर्वीपतिरन्वतिष्ठत् ॥५६।।