पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७४ )


भाषा

 दक्षिण भारत स्थित कर्णाटक देश के राजा आहवमल्लदेव की अर्थात् अपने पिता की ऐसी दु खभरी वाणी को सुनकर सरस्वती के चञ्चल सफेद वस्त्र के समान शुभ्र दाता के किरण की पवित को प्रकट करते हुए, राजकुमार ने प्रत्युत्तर दिया ।

वाचालतैपापुरतः कनीनांकान्त्या मदोऽयं सविधे सुधांशोः ।
त्वत्संनिधौ पाटयनाटनं यद् तथापि भक्त्या किमपि ब्रवीमि ||३४|

अन्वयः

 यत् त्यसंनिधौ पाटचनाटनम् एषा कबीना पुरतः वाचालता, अयं सुधाशोः सविधे कान्त्याः मद: तथापि भक्त्या किमपि व्रवीमि।

व्याख्या

 यत् यद्यपि स्वत्तव सन्निध समीपे पाटवस्य चातुर्यस्य नाटन प्रकाशिनमेषा कवीनां वर्णनाचातुरीसम्पनाना पण्डिताना पुरतोऽप्रे वाचालता मुखरताभिव्य- पितरेव न तु किञ्चिदुचित वचनमिति । (अथ च) अय (इदमित्युचितम) सुधाशो सकलकान्तिनिधानस्येन्दोस्सविधे सनिकटे कान्या शोभापा ‘शोभा कान्तिीतिच्छवि' इत्यमर

भाषा

 यद्यपि आप के समक्ष मेरा चातुर्यं प्रकाशन करना विद्वानो ने रान्मुख मुखरता अर्थात् यचचाद करना है और कन्ति तियान चन्द्रमा के ससुख कान्ति की शेखी बघरना है । तो भी आप में जो मेरी भक्ति है अर्थात् पूज्यत्व बुद्धि है उरासे कुछ कहता हूं |

विचारचातुर्यमपाकरोति तातस्य भूयान्मयि पक्षपातः ।
ज्येष्ठे तनूजे सति सोमदेवे न यौवराज्येऽस्ति ममाधिकारः ।३५।।