पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७० )


व्याख्या

 अयमद्भुतमाश्चर्यावलम्बि साहस विक्रमोऽङ्क चिह्न यस्य स कलङ्काङ्को ।लाञ्छनञ्च चिह्न लक्ष्म च लक्षणम्' इत्यमरः । एकवीरोऽद्वितीयशूरो विक्रमङ्गदेव सिंहासन राज्यसिंहासनमलङ्करोति विभूषयति चेद्यदि तर्हि एतस्य राजकुमारस्याऽङ्कस्थितामुत्सङ्गे स्थिता विराजमाना सिंहीमिव मृगेन्द्रङ्गना मिवाऽपरिभवनीयामत एवाऽजेया राजलक्ष्मीं नृपश्रियमभियोक्तुमाक्रमितु हठाद् गृहीतुमित्यथ । कः को वा क्षमते प्रभवति न कोपीत्यर्थ ।

भाषा

 यदि अदभुतसाहस के लक्षणो से युक्त यह अद्वितीय वीर विक्रमाङ्कदेव राजसिहासन (राजगद्दी) को सुशोभित करेगा तो इसकी गोद में रहन वाली सिहिनी के समान राजलक्ष्मी को कौन छेड सनेगा ! अर्थात् सिंहिनी के समान प्रबल इसकी राजलक्ष्मी से कौन छेङ छाड करेगा अर्थात् उसको छीनने का प्रयत्न करेगा ।

करोमि तावद्युवराजमेन-मत्यक्तसाम्राज्यभरस्तनूजम् ।
तटद्वयी संश्रयणाद्दधातु धुनीव साधारणतां नृपश्रीः ॥२८॥

अन्वयः

 अत्यक्तसाम्राज्यभर (अह) एनं तनूजै तावत् युवराज करोमि । नृपश्रीः धुनी इव तटद्वयीसश्रयणात् साधारणता दधातु ।

ब्याख्या

 न त्यक्त परित्यक्त साम्राज्यस्य सम्पूर्णराज्यस्य भरो भारो येन स एवम्भूतोऽहमेन विक्रमाङ्कदेवनाम' तनूज, तन्वा शरीरात् जायत इति तनूजस्त तनूज पुत्र तावत् युवराज करोमि राज्यकार्यभारग्रहणे नियुक्त विदधामि । नृपश्री राजलक्ष्मी धूनीव मदीय अथ नदी सरित । तरङ्गिणी शैवालिनी तटिनो ह्रादिनी धुनी’ इत्यमर तटयोर्द्वयी तटद्वयी तस्या सश्रमणावाश्रयणात् साधारण तामुभयावलम्बित्वात् सामान्यस्वरुप दधातु । विक्षोभ न गच्छत्विति भाव ।

भाषा

 में अपने साम्राज्य का भार न छोड़ते हुए इस विक्रमाङ्कदेव को सम्प्रतियुवराज पद पर नियुक्त कर देता है । एसा कर देन से दोनो तटो के आश्रय