पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६६ ) भया स्वाभाविक धीरता से सुन्दरियो के आकर्षण में न पड कर उनकी अवहेलना करने वाले उस राजपुत्र पर, कामवेग से चलायमान मन वाली सड्कुचित अतएव सुन्दर भौवा की शोभा से युक्त नागरिक सुन्दरिया ' के नेत्र कमल, कोव से पडते थ। अर्थात् अपनी अवहेलना देखकर नागरिक सुन्दरियाँ भौवें चढ़ाकर क्रोध से उसे देखती थी । लावण्यलक्ष्मीकुलघाम्नि तत्र विवर्द्धमाने शनकैः कुमारे । कासामजायन्त न कामिनीनां निद्रादरिद्राणि विलोचनानि ॥२२॥ अन्वयः तत्र लावण्यलक्ष्मीकुलधाम्नि कुमारे शनकैः विवर्द्धमाने सति कासां कामिनीनां विलोचनानि निद्रादरिद्राणि न अजायन्त । व्याख्या तत्र कल्याणपुरे लावण्यस्य सौन्दर्यस्य या लक्ष्मी श्रीस्तस्या । कुलधाम कुसगृह तस्मिन 'धाम तेजो गृहे मणो' इत्यमर । सौन्दर्यक्श्रीकुलगृहे तस्मिन् कुमारे राजपुत्रे शनकं शनै शनैविवर्द्धमाने सति वर्द्धिते सति कासा कामिनीना मङ्गनानां विलोचनानि नयनानि निद्रादरिद्राणि निद्रारहितानि नाऽजायन्त म जातानि अपितु सर्वा कामिन्यो रात्रौ तस्य स्मरणान्निद्रा न लेभिरे । तस्याद्भूत- सौन्दर्यश्रियमवलोक्य सर्वा अपि कामिन्य कामपरवशाः सत्यो रात्रौ निद्रा न लेभिर इति भाव । • सौन्दर्य की शोभr के कुलगृह स्वरूप उस राजपुत्र के धीरे २ बड़े होने पर उस कल्याणपुर मे कौन ऐसी युवतियाँ थी जिन्हें निद्रा का दारिद्य न हुआ । अर्थात् अलौकिक सौन्दर्य से सुशोभित उरस राजपुत्र को देख कर सब युवतियाँ काम पीडित हो निद्रा से वञ्चित हो गई । २ अषमेव भाव प्रकारान्तरेणrऽस्य रागस्य विशतितमे २लोके प्रदशत ।