पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १६२ )


अन्वयः

  प्राप्तोदय: परिबर्द्धमानः बालचन्द्रः सः पादनखैः शीतरश्मेः बालैः अपत्यै: सहखेलनाय अभ्यर्थामानः इव चकासे ।

व्याख्या

 प्राप्त उदय उत्पतिरोन्नत्यं वा येन सः परिवर्द्धमानो वृद्धि प्राप्नुवन् बालचन्द्र इवेति बालचन्द्रः कुमारो नवीनचन्द्रो या सः पादनखेरर्द्धचन्द्राकारेः श्वेतैश्च प्रतिबिम्बितचन्द्रेर्वा शत रश्मिः किरणो यस्य सः किरणोऽन्नमयूखांशु गभस्ति घुणिरश्मयःइत्यमरः । शीतरश्मिस्तस्थ शतरश्मेश्चन्द्रस्य बालंबलरूपेरपत्यैः पुःत्र: सहखेलनाय सहीडनापऽभ्ययमानः प्रायेमान इव चकासे विदिद्यते । पादनखानामुपरि चन्द्रशिशुत्योत्प्रेक्षा । राजकुमारस्य बालचन्द्रेण सहा भेदादूप कालन्कार: । अयं बालचन्द्रः शितरश्मेर्ब्लै क्रिडार्थं प्रार्थित “ इवाऽभूत् इति बालस्वब्चिभाक्ति्व्यज्यते ।

भाषा

 उदित भया हुआ और वढता हुआ, बालचन्द्र वे समान वह कुमार, पाव वे नख के स्वच्छ तथा अर्धचन्द्राकार होने से या पाव के स्वच्छ नखो में प्रतिबिम्वित चन्द्र होने से मानो चन्द्रमा के छोटे २ बच्चो से साथ खेलने के लिये पाव पडेकर प्रार्थना किये गये के ऐसा सोभित हो रहा था । अर्थात् पात्र के नखो ये मिष से चन्द्र के बालक पाव पडकर उसके साथ खेलने की प्रार्थना करते थे ।

परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्चासु नरेन्द्रसूनुः ।
पुण्यात्मनामन्न तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७
}}

अन्वयः

 नरेन्द्रसूनुः क्रमेण सर्वासु लिपिषु परां प्रतिष्ठां जगाम । अत्र तथाविधानां पुण्यात्मनं गुरवो निमित्तमात्रं भवन्ति ।

व्याख्या

 नरेन्द्रस्प मनुष्येन्द्रस्य सूनुः पुत्रः क्रमेण शनैः शनैः सर्वास्यखिलासु लिपि

ध्वक्श्यरविन्यासे्शु  लिपिरक्षरवन्यासे लिपिलिबिरुभे स्त्रियो इत्यमर । परामु

क्रुत्ष्टां प्रतिष्ठा काष्ठामुत्कयैमित्यर्थ: 'काष्ठोत्कर्षे स्यिते दसि' इत्यमरः ।