पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३५ )


पृथिव्यां चिक्षेप दत्तवती । गर्भिण्यो मन्दगत्यैव चलन्तीति भाव । अत्रोत्प्रेक्षा लङ्कार ।


भाषा

 गर्भ के बोझ मे धीरे २ चलने वाली, मृग के समान बडी २ आखो वाली रानी, मानो ग्रह मानकर कि पृथ्वी का बोझ कम करने के लिये शरीर धारण करने वाला मेरा गर्भस्थ कुमार मुझ से पृथ्वी का बोझ द्वारा पीडित होना कैसे सहन करेगा, पृथ्वी पर धीरे २ पावो को डालती थी । (गर्भिणी स्त्रियाँ प्राय धीरे २ ही चला करती है )


सशब्दकाञ्चीमणिबिम्बितैर्नभौ सखीजनैः साद्भूतगर्भधारिणी ।
उपास्यमाना कुलदेवतागणैः समन्ततो यामिकतां गतैरिव

अन्वयः

 अद्रुतगर्भधारिणी सा सशब्दकाञ्चीमणिबिम्बितैः सखीजनैः समन्ततः यामिकता गतैः कुलदेवतागणैः इव उपास्यमाना यभौ ।

व्याख्या

 अद्भुतश्चासौ गर्भश्च तं धारयतीत्यद्भुतगर्भधारिण्याऽऽश्चर्यशंसिगर्भ- धारिणी सा राज्ञी शब्देन सहिता सशब्दा सशब्दा चाऽसौ काञ्ची रशना तस्यां समुद्प्रन्थिता गणयस्तासु प्रतिनिर्मितं प्रतिफलितं रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि श्च’ इत्यमर । सखीजनै समन्ततश्चतुर्दिक्षु पामिक्तां प्राहरिक्तां गते सप्राप्तै कुलस्य यशस्य देवतागणैरिष्टदेवतासमूहैरिवोपास्यमाना सेय्य माना यभौ शुशुभे । यथा प्राप्तिका सशब्द परितो गत्वा स्वकार्यं कुर्वन्ति तथैव सशब्दरशनागतमणि -प्रतिबिम्बित-सखीगणरूप-कुलदेवतागणैः समन्तत प्राहरिक्कार्य क्रियत इति भाव । उत्प्रेक्षालङ्कार।

भाषा


 अद्भुत (शक्तिशाली) गर्भ को धारण करने वाली रानी झग झगाने वाली करधनी में जडे हुए मणियो में सभी जनों की परछाही पडने से मानो चारो ओर से चिल्ला २ कर पहरा देने वाली युषी इष्ट देवताओ मे गेणि दिखाई पडती थी ।