पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९४ )

 च्चतमभागाः ( बुजिया इfतलोके प्रसिद्धा. ) तेषा माला पक्तिस्तया विलासेना प्रयासेन सुगन्धिमञ्जनेन न धीता क्षालितामत एव शुभ्रा दन्ताना रदाना मण्डलीं समूहमम्बरमेवाऽऽकाशमेव केलिदर्पणस्तस्मिन्नवलोक्यतीव पश्यतीव । आकाशरुपदर्पणे वप्रस्य स्वकपिशीर्षरूपदन्तानामवलोकनमुत्प्रेक्ष्यते । अत उत्प्रेक्षालङ्कारः ।

भाषा

 जिस कल्याण नगरी की स्फटिक की चट्टानों से बनी दीवारों की कतार उन्नत श्वेत गुम्बजा के बहाने से मानो सुगन्धित मञ्जन से अप्रयास से ही दतुवन किए हुए अपने श्वेत दाँतो को आकाशरूपी क्रीड़ादर्पण में देखती हैं ।

पुराङ्गनावक्त्रसहस्रकान्तिभिस्तिरोहिते रात्रिषु तारकापतौ ।
क्व रौप्यकपूर्रकरण्डपाण्डुरः शशीति यन्न भ्रमैमेति रोहिणी ॥८॥

अन्वयः

 यत्र रात्रिषु रोहिणी तारकापतौ पुराङ्गतावक्त्रसहस्रकान्तिभिः तिरोहिते (सति) रौप्यकर्पूरकरण्डपाण्डुरः शशी क्व इति भ्रमम् एति ।

व्याख्या

 यत्र रात्रिषु निशासु निश निशीथिनी रीत्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः। रोहिणी चन्द्रप्रिया तारकाणा ताराणा ‘नक्षत्रमृक्षं भ तारा तारकाड <घुइ वा स्त्रियाम्' इत्यमरः । पतिश्चन्द्रस्तस्मिन् पुरस्य कल्याणपुरस्याऽङ्गना ललनास्तासा वक्त्राणि मुखानि तेषा सहस्राणि तेषा कान्तिभिरप्युत्युकटप्रभाभिस्ति रोहिते पिहिते सति रूपेण रजतेन निर्मितो रौप्यौ य कर्पूरकरण्ड कर्पूराधानपात्र विशेषस्तद्वत्पाण्डुर शुभ्र शशी चन्द्रः क्य कुत्र वर्तत इति भ्रम भ्रान्तिमर्या- त्सन्देहमेति समासादयति । अङ्गनामुखानां चन्द्रसादृश्यातिशयमूलकचन्द्रा भेदप्रतीत्या पार्थक्येन चन्द्रप्रतीतिरेव नास्तीति भव । अथवा पुराङ्गना मुख चन्द्रसहस्रकान्तिभिस्तिरोहिते चन्द्रेऽस्मत्पतिश्चन्द्रः ददेति रोहिणी भ्रममेति । अप्रसन्देहालङ्कारो यङ्गघ’ । मौलितामलङ्कारश्च । ‘मीलितं वस्तुनो सुप्तिः केनचित्तुल्यलक्ष्मणा ।

भाषा

 जिस पुर में रात को हुजारो स्त्रियों के मुख की कान्ति से चन्द्रमा ने' न