पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(८६)


विटकर्तुकस्य काञ्चीपरिग्रहेण हठादन्यसाधारणनायिकासमाकर्षणरूपस्याप्रकृत व्यवहारस्याऽभेदसमारोपात्समासोक्तिरलङ्कारः ।

भाषा

 चोलराज की कीर्ति रूपी वस्त्र को । उतार लेने की अर्थात् अपहरण करने की क्रीडा करने वाले उस राजा या कामुक ने अपनी भुजाओं के बल से काञ्ची नगरी को जीत कर या करधनी पकड़ कर भय से या प्रेम से कापने वाली चोल राजा की राज्यलक्ष्मी को या कामिनी को अपनी ओर खीचा । अर्थात् जिस प्रकार कोई कामुक विमी कापती हुई कामिनी की साडी छोड़कर अपने हाथों में उसकी करधनी पकड कर उस अपनी ओर खीचता है उसी प्रकार उस राजाने यश कमाने की इच्छा से अपना भुजबल से काञ्चीनगरी को जीत कर भय से कम्पित चोलराज की चोललक्ष्मी को अपनी ओर खीच लिया ।

चोलस्य यीद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि’ ॥११६॥

अन्वयः

 वनान्ता कण्टकिनः यद्भितिपलायितस्य चोलस्य भालत्वचम् अद्यापि (अयं) किं वा अनुभविष्यति इति अक्षराणि द्रष्टुम् इव व्यपाटयन् ।

व्याख्या

 वनान्ता वनप्रान्तस्था कण्टकिन कण्टकाकीर्णा वृक्षा यास्माद्रानज्ञ आहवमल्ल- देवाद्भीत्य भयेन पलायितस्य सुतरा दूर गतस्य चोलस्य चोलदेशनृपस्य भालत्वच ललाटचर्म, अद्यप्यत परमपि चोलराजास्य किं वा कीदृशाण्यन्यदुखान्यनु भविष्यतीत्यक्षराणि ललाटलिखितानि द्रष्टुमिव व्यपादयन् विदारितवन्त । अत्र वनान्तकष्टकवृक्ष कर्तुम्भालत्वग्विपाटने ’अद्यापि किं वाऽयमनुभविष्यतीत्यक्षर दर्शनस्य प्रमोजनत्वेनोत्प्रेक्षणातफलोत्प्रेक्षा ।

भाषा

 जगल के कण्टकी वृक्षा ने इस आहवमल्ल दव राजा के भय से भागने वाले चोल देश के राजा के ललाट के चमड़े को मागों इसके भाग्य में अब और


 १ श्लोकोऽयं बहुष्वलङ्कारग्रन्थेष दाहराणार्थमुदुपत् ।