पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
वाग्व्यवहारादर्शः

६३९- आचार्यशुक्लेनः चिन्तामणौ साधारणीकरणविषये काश्चन मान्यता
     उपस्थापिताः, ताश्चिन्त्यन्ते ।
६४०-स एकतोऽभिनवगुप्तविश्वनाथाद्याचार्येण प्रभावितो लक्ष्यते द्वितीयतश्च
    पाश्चात्यैरालोचकैः शेण्डप्रभृतिभिः ।
६४१-अत्र किमपि नूतनमुदाहरणं प्रस्तौमि, तद् विचार्यताम् ।
६४२-विमर्शकास्तु तस्याचार्यकथनस्यैतत्तात्पर्ये निःसारयन्ति ।
६४३-शक्यं नाम सुधीभिरिममर्थं पूर्णतः प्रत्याययितुम् ?
६४४-क्रियेयं पाठकदर्शककविश्रोतृणां हृदयेषु समुद्भवति ।



६३९- काश्चन मान्यता इति हिन्द्या अनुकरणम् । मान्यूतेति शब्दो नात्रार्थे
      क्वचित्प्रयुक्तचरो दृष्टः । मतानीति प्रयोक्तव्यम् ।
६४०- अत्र वाक्येऽभिनवगुप्तविश्वनाथाद्याचार्येणेत्यत्रैकवचनं दुष्यति ।
      अभिनवगुप्तविश्वनाथौ आदी येषां तेऽभिनवगुप्तविश्वनाथाद्याचार्या इति
      बहुवचनमेव युक्तरूपं स्यात् । एकवचनं केनभिप्रायेण प्रयुक्तमिति
      नार्हामोऽभ्यूहितुम् । द्वितीयत इत्यप्यव्यवहृतम् । अत्रार्थेऽपरत इत्येव
      प्रयुञ्जते प्रयोगकुशलाः ।
६४१- प्रस्तौमीत्युपस्थापयामीति विवक्षतिं । प्रपूर्वः ष्टुञ् स्तुताविति प्रारम्भे
      वर्तते । अतः प्रस्तावोऽधिकारः प्रारम्भो भवति ।
६४२- तात्पर्यं निःसारयन्तीति वाक्यैकदेशो दुष्यति, व्यवहाराननुगमात् ।
      तात्पर्येमुन्नयन्ति, गृह्णन्ति, बुध्यन्त इति वा व्यवहारानुगतं स्यात्।
६४३- पूर्णत इत्यत्रार्थेऽपयुक्तपूर्वः प्रयोगः । पूर्वं सूरय इभमर्थमत्यन्तमिति
      शब्देन बलवद् इति शब्देन वाऽऽचचक्षिरे । बलवदपि
      शिक्षितानामात्मन्यप्रत्ययं चेत इति ( शाकुन्तले ) ।
६४४– अत्र पाठकदर्शककविश्रोतॄणामिति द्वन्द्वे पूर्वनिपातनियमानादरो दोषः ।
      कविश्रोतृपाठकदर्शकानामित्येवं न्यासो निर्दुष्टः स्यात् । तत्रापि पाठक
      शब्दमुपोद्धृत्य पठकशब्दो न्यास्यः । पाठक इत्यध्यापको भवति,
      पठकश्चाध्यायकः। तथा च भारते वनपर्वणि (३१३|१०) प्रयोगः-पठका
      पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः। सर्वे व्यसनिनोमूर्खा यः क्रियावान्
      स पण्डितः ॥:इति ।